ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

page389.

[228] 21 Tatra kho āyasmā sārīputto bhikkhū āmantesi siyā nu kho āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃyeva sārīputtaṃ paṭibhātu etassa bhāsitassa attho āyasmato sārīputtassa sutvā bhikkhū dhāressantīti . Tenahāvuso taṃ 1- suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . Āyasmā sārīputto etadavoca siyā āvuso bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti . yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho @Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page390.

Yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. {228.1} Idha āvuso bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evampi 1- kho āvuso siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa yamidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa saññī ca pana assāti. Dutiyavaggo dutiyo. Tassuddānaṃ dve mahānāmā ca nandiyena subhūtinā ca mettā dasamo gopālako cattāro ca samādhinoti 2- @Footnote: 1 Ma. evaṃ kho. 2 Ma. dve vuttā mahānāmena nandiyena subhūtinā @ mettā aṭṭhako gopālo cattāro ca samādhināti @ Yu. dve mahānāmā nandiyena subhūtinā ca mettā @ dasamo ceva gopālo cattāro ca samādhinoti.


             The Pali Tipitaka in Roman Character Volume 24 page 389-390. https://84000.org/tipitaka/read/roman_read.php?B=24&A=8196&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=8196&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=228&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=217              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=228              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]