ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [219]   12   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena kho pana samayena mahānāmo sakko gilānā vuṭṭhito
hoti   aciravuṭṭhito   gelaññā   .  tena  kho  pana  samayena  sambahulā
bhikkhū   bhagavato   cīvarakammaṃ  karonti  niṭṭhitacīvaro  bhagavā  temāsaccayena
cārikaṃ   pakkamissatīti   .   assosi   kho  mahānāmo  sakko  sambahulā
kira    bhikkhū    bhagavato    cīvarakammaṃ    karonti   niṭṭhitacīvaro   bhagavā
temāsaccayena   cārikaṃ   pakkamissatīti   athakho  mahānāmo  sakko  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinno  kho  mahānāmo  sakko  bhagavantaṃ  etadavoca
sutametaṃ   bhante   sambahulā   kira   bhikkhū   bhagavato  cīvarakammaṃ  karonti
niṭṭhitacīvaro   bhagavā   temāsaccayena   cārikaṃ   pakkamissatīti  tesaṃ  no
bhante nānāvihārehi viharataṃ kena vihārena vihātabbanti.
     {219.1}  Sādhu  sādhu  mahānāma etaṃ kho mahānāma tumhākaṃ paṭirūpaṃ
kulaputtānaṃ   yaṃ   tumhe  tathāgataṃ  upasaṅkamitvā  puccheyyātha  tesaṃ  no
bhante  nānāvihārehi  viharataṃ  kena  vihārena  vihātabbanti  saddho  kho
mahānāma  ārādhako  hoti  no  asaddho  āraddhaviriyo  ārādhako hoti
no  kusīto  upaṭṭhitasati  ārādhako hoti no muṭṭhassati samāhito ārādhako
Hoti   no   asamāhito   paññavā   ārādhako   hoti   no  duppañño
imesu  kho  tvaṃ  mahānāma  pañcasu  dhammesu  patiṭṭhāya  cha  dhamme uttariṃ
bhāveyyāsi   idha   tvaṃ   mahānāma  tathāgataṃ  anussareyyāsi  itipi  so
bhagavā   .pe.   satthā  devamanussānaṃ  buddho  bhagavāti  yasmiṃ  mahānāma
samaye    ariyasāvako    tathāgataṃ   anussarati   nevassa   tasmiṃ   samaye
rāgapariyuṭṭhitaṃ    cittaṃ    hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti   na
mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye  cittaṃ  hoti
tathāgataṃ   ārabbha   ujugatacitto  kho  pana  mahānāma  ariyasāvako  labhati
atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   pamuditassa
pīti    jāyati    pītimanassa    kāyo    passambhati   passaddhakāyo   sukhaṃ
vediyati   sukhino  cittaṃ  samādhiyati  imaṃ  kho  tvaṃ  mahānāma  buddhānussatiṃ
gacchantopi   bhāveyyāsi   ṭhitopi   bhāveyyāsi   nisinnopi  bhāveyyāsi
sayānopi     bhāveyyāsi     kammantaṃ     adhiṭṭhahantopi    bhāveyyāsi
puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsi.
     {219.2}  Puna  caparaṃ  tvaṃ mahānāma dhammaṃ anussareyyāsi ... Saṅghaṃ
anussareyyāsi  ...  attano  sīlāni  anussareyyāsi  ... Attano cāgaṃ
anussareyyāsi  ...  devatā anussareyyāsi santi devā cātummahārājikā
santi  devā ... Taduttari yathārūpāya saddhāya samannāgatā tā devatā ito
cutā tattha uppannā mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena ...
Sutena  ... Cāgena ... Paññāya samannāgatā tā devatā ito cutā tattha
Uppannā    mayhampi   tathārūpā   paññā   saṃvijjatīti   yasmiṃ   mahānāma
samaye   ariyasāvako   attano   ca  tāsañca  devatānaṃ  saddhañca  sīlañca
sutañca    cāgañca    paññañca    anussarati    nevassa    tasmiṃ   samaye
rāgapariyuṭṭhitaṃ    cittaṃ    hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti   na
mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye  cittaṃ  hoti
devatā   ārabbha   ujugatacitto  kho  pana  mahānāma  ariyasāvako  labhati
atthavedaṃ   labhati   dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vediyati
sukhino   cittaṃ   samādhiyati   imaṃ   kho   tvaṃ   mahānāma   devatānussatiṃ
gacchantopi   bhāveyyāsi   ṭhitopi   bhāveyyāsi   nisinnopi  bhāveyyāsi
sayānopi     bhāveyyāsi     kammantaṃ     adhiṭṭhahantopi    bhāveyyāsi
puttasambādhasayanaṃ ajjhāvasantopi bhāveyyāsīti.



             The Pali Tipitaka in Roman Character Volume 24 page 360-362. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7594              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7594              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=219&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=219              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8603              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8603              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]