ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [216]  9 Ekaṃ samayaṃ bhagavā nādike 1- viharati iñjakāvasathe 2-.
Athakho   āyasmā  sandho  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ  sandhaṃ  bhagavā  etadavoca  ājānīyajhāyitaṃ  kho  sandha jhāya 4-
mā  khaḷuṅgajhāyitaṃ  5-  kathañca  sandha  6-  khaḷuṅgajhāyitaṃ  hoti assakhaḷuṅgo
@Footnote: 1 Ma. Yu. nātike. 2 Ma. Yu. giñjakāvasathe. 3 Po. Ma. saddho. ito
@paraṃ evameva ñātabbaṃ. 4 Po. jhāyitaṃ. Yu. jhāyatha. 5 Ma. Yu. khaḷuṅkajhāyitaṃ.
@6 Ma. ayaṃ pāṭho natthi.
Hi  sandha  doṇiyā  bandho  1-  yavasassaṃ  yavasassanti  2-  jhāyati taṃ kissa
hetu   na   hi   sandha  assakhaḷuṅgassa  doṇiyā  bandhassa  evaṃ  hoti  kiṃ
nu  kho  maṃ  ajja assadammasārathi kāraṇaṃ kāressati kimassāhaṃ 3- paṭikaromīti
so  doṇiyā  bandho  yavasassaṃ  yavasassanti  2-  jhāyati evameva kho sandha
idhekacco   purisakhaḷuṅgo   araññagatopi   rukkhamūlagatopi   suññāgāragatopi
kāmarāgapariyuṭṭhitena   cetasā   viharati  kāmarāgaparetena  uppannassa  ca
kāmarāgassa  nissaraṇaṃ  yathābhūtaṃ  nappajānāti so kāmarāgaṃ yeva anantaraṃ 4-
karitvā   jhāyati   pajjhāyati   nijjhāyati  avajjhāyati  byāpādapariyuṭṭhitena
cetasā    viharati   ..   thīnamiddhapariyuṭṭhitena   cetasā   viharati   ...
Uddhaccakukkuccapariyuṭṭhitena   cetasā   viharati   ...  vicikicchāpariyuṭṭhitena
cetasā   viharati   vicikicchāparetena  uppannāya  ca  vicikicchāya  nissaraṇaṃ
yathābhūtaṃ  nappajānāti  so  vicikicchaṃyeva  anantaraṃ  karitvā jhāyati pajjhāyati
nijjhāyati   avajjhāyati   so  paṭhavimpi  nissāya  jhāyati  āpampi  nissāya
jhāyati    tejampi    nissāya    jhāyati    vāyampi   nissāya   jhāyati
ākāsānañcāyatanampi      nissāya      jhāyati      viññāṇañcāyatanampi
nissāya      jhāyati      ākiñcaññāyatanampi      nissāya      jhāyati
nevasaññānāsaññāyatanampi       nissāya       jhāyati       idhalokampi
nissāya    jhāyati   paralokampi   nissāya   jhāyati   yamidaṃ   diṭṭhaṃ   sutaṃ
mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   tampi   nissāya
jhāyati    evaṃ    kho   sandha   purisakhaḷuṅgajhāyitaṃ   hoti   .    kathañca
@Footnote: 1 Po. Ma. Yu. baddho. sabbattha eseva nayo. 2 Po. yavasassaṃ varasassanti ...
@Ma. Yu. yavasaṃ yavasanti. 3 Po. katamasasāhaṃ. 4 Ma. Yu. antaraṃ karitvā.
Sandha   ājānīyajhāyitaṃ   hoti   bhadro  hi  sandha  assājānīyo  doṇiyā
bandho   na   yavasassaṃ   yavasassanti   jhāyati   taṃ   kissa  hetu  bhadrassa
hi   sandha   assājānīyassa   doṇiyā  bandhassa  evaṃ  hoti  kiṃ  nu  kho
maṃ   ajja   assadammasārathi   kāraṇaṃ   kāressati   kimassāhaṃ  paṭikaromīti
so   doṇiyā   bandho   na   yavasassaṃ   yavasassanti   jhāyati  bhadro  hi
sandha  assājānīyo  yathā  iṇaṃ  yathābandhaṃ  yathā  jāni yathā kalī 1- evaṃ
patodassa    ajjhoharaṇaṃ    samanupassati   evameva   kho   sandha   bhadro
purisājānīyo     araññagatopi    rukkhamūlagatopi    suññāgāragatopi    na
kāmarāgapariyuṭṭhitena   cetasā   viharati  kāmarāgaparetena  uppannassa  ca
kāmarāgassa    nissaraṇaṃ   yathābhūtaṃ   pajānāti   na   byāpādapariyuṭṭhitena
cetasā  viharati  ...  na  thīnamiddhapariyuṭṭhitena  cetasā  viharati  ...  na
uddhaccakukkuccapariyuṭṭhitena  cetasā  viharati  ...  na  vicikicchāpariyuṭṭhitena
cetasā   viharati   na   vicikicchāparetena   uppannāya   ca   vicikicchāya
nissaraṇaṃ  yathābhūtaṃ  pajānāti  so  neva  paṭhaviṃ  nissāya  jhāyati  na  āpaṃ
nissāya   jhāyati  na  tejaṃ  nissāya  jhāyati  na  vāyaṃ nissāya jhāyati  na
ākāsānañcāyatanaṃ      nissāya     jhāyati     na     viññāṇañcāyatanaṃ
nissāya     jhāyati    na    ākiñcaññāyatanaṃ    nissāya    jhāyati   na
nevasaññānāsaññāyatanaṃ   nissāya   jhāyati   na  idhalokaṃ  nissāya  jhāyati
na   paralokaṃ   nissāya   jhāyati   yamidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ
pariyesitaṃ   anuvicaritaṃ   manasā   tampi  nissāya  na  jhāyati  jhāyati  capana
@Footnote: 1 Ma. Yu. yathā jāniṃ yathā thaliṃ.
Evaṃjhāyiñcapana   sandha   bhadraṃ   purisājānīyaṃ  saindā  devā  sabrahmakā
sapajāpatikā ārakāva namassanti
          namo te purisājañña       namo te purisuttama
          yassa tenābhijānāma        yampi nissāya jhāyatīti 1-.
     [2]-  Evaṃ  vutte  āyasmā  sandho bhagavantaṃ etadavoca kathaṃ jhāyī
pana   bhante   bhadro   purisājānīyo  jhāyati  so  neva  paṭhaviṃ  nissāya
jhāyati    na   āpaṃ   nissāya   jhāyati   na   tejaṃ   nissāya   jhāyati
na   vāyaṃ   nissāya   jhāyati   na   ākāsānañcāyatanaṃ  nissāya  jhāyati
na     viññāṇañcāyatanaṃ     nissāya    jhāyati    na    ākiñcaññāyatanaṃ
nissāya    jhāyati    na    nevasaññānāsaññāyatanaṃ    nissāya    jhāyati
na   idhalokaṃ   nissāya   jhāyati   na   paralokaṃ   nissāya  jhāyati  yamidaṃ
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ  anuvicaritaṃ  manasā  tampi
nissāya   na   jhāyati   jhāyati   capana   kathaṃ   jhāyiñcapana  bhante  bhadraṃ
purisājānīyaṃ    saindā    devā   sabrahmakā   sapajāpatikā   ārakāva
namassanti
          namo te purisājañña      namo te purisuttama
          yassa tenābhijānāma       yampi nissāya jhāyatīti 3-.
     Idha   sandha   bhadrassa  purisājānīyassa  paṭhaviyā  paṭhavīsaññā  vibhūtā
hoti    āpasmiṃ   āposaññā   vibhūtā   hoti   tejasmiṃ   tejosaññā
vibhūtā   hoti   vāyasmiṃ  vāyosaññā  vibhūtā  hoti  ākāsānañcāyatane
@Footnote: 1-3 Ma. Yu. jhāyasīti. 2 Po. evaṃ kho saddha ājānīyajhāyitaṃ hoti.
Ākāsānañcāyatanasaññā       vibhūtā      hoti      viññāṇañcāyatane
viññāṇañcāyatanasaññā       vibhūtā       hoti       ākiñcaññāyatane
ākiñcañāyatanasaññā      vibhūtā      hoti     nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññā    vibhūtā   hoti   idhaloke   idhalokasaññā
vibhūtā  hoti  paraloke  paralokasaññā  vibhūtā  hoti  yamidaṃ  diṭṭhaṃ sutaṃ mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā  tatrāpi  saññā  vibhūtā
hoti   evaṃjhāyī  kho  sandha  bhadro  purisājānīyo  neva  paṭhaviṃ  nissāya
jhāyati   na  āpaṃ  nissāya  jhāyati  na  tejaṃ  nissāya  jhāyati  na  vāyaṃ
nissāya    jhāyati    na    ākāsānañcāyatanaṃ    nissāya   jhāyati   na
viññāṇañcāyatanaṃ    nissāya    jhāyati    na   ākiñcaññāyatanaṃ   nissāya
jhāyati    na   nevasaññānāsaññāyatanaṃ   nissāya   jhāyati   na   idhalokaṃ
nissāya   jhāyati   na   paralokaṃ   nissāya   jhāyati   yamidaṃ   diṭṭhaṃ  sutaṃ
mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ  manasā  tampi  nissāya  na
jhāyati    jhāyati    capana   evaṃjhāyiñcapana   sandha   bhadraṃ   purisājānīyaṃ
saindā devā sabrahmakā sapajāpatikā ārakāva namassanti
          namo te purisājañña      namo te purisuttama
          yassa tenābhijānāma       yampi nissāya jhāyatīti 1-.



             The Pali Tipitaka in Roman Character Volume 24 page 348-352. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7353              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7353              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=216&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=216              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8566              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8566              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]