ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [210]   3   Dussīlassa   bhikkhave   sīlavipannassa  hatūpaniso  hoti
avippaṭisāro    avippaṭisāre    asati    avippaṭisāravipannassa   hatūpanisaṃ
hoti   pāmujjaṃ   pāmujje   asati   pāmujjavipannassa   hatūpanisā   hoti
pīti   pītiyā   asati   pītivipannassa  hatūpanisā  hoti  passaddhi  passaddhiyā
asati   passaddhivipannassa   hatūpanisaṃ   hoti  sukhaṃ  sukhe  asati  sukhavipannassa
hatūpaniso   hoti  sammāsamādhi  sammāsamādhimhi  asati  sammāsamādhivipannassa
hatūpanisaṃ     hoti     yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassane    asati
yathābhūtañāṇadassanavipannassa     hatūpanisā    hoti    nibbidā    nibbidāya
asati    nibbidāvipannassa   hatūpaniso   hoti   virāgo   virāge   asati
virāgavipannassa   hatūpanisaṃ   hoti   vimuttiñāṇadassanaṃ   seyyathāpi  bhikkhave
rukkho   sākhāpalāsavipanno   tassa  pappaṭikāpi  3-  na  pāripūriṃ  gacchati
tacopi   pheggupi   sāropi  na  pāripūriṃ  gacchati  evameva  kho  bhikkhave
dussīlassa   sīlavipannassa   hatūpaniso   hoti   avippaṭisāro  avippaṭisāre
asati  avippaṭisāravipannassa  hatūpanisaṃ  hoti  .pe.  vimuttiñāṇadassanaṃ 4-.
Sīlavato   bhikkhave   sīlasampannassa   upanisasampanno   hoti  avippaṭisāro
avippaṭisāre   sati   avippaṭisārasampannassa  upanisasampannaṃ  hoti  pāmujjaṃ
pāmujje   sati   pāmujjasampannassa   upanisasampannā   hoti  pīti  pītiyā
sati   pītisampannassa   upanisasampannā   hoti   passaddhi   passaddhiyā  sati
passaddhisampannassa   upanisasampannaṃ   hoti   sukhaṃ  sukhe  sati  sukhasampannassa
@Footnote: 1 Po. abhisaṅkhāpavādenti. 2 Yu. casaddo atthi. 3 Ma. Yu. sabbattha papaṭikāpīti
@dissati. 4 Po. vimuttiñāṇadassananti.
Upanisasampanno  hoti  sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa
upanisasampannaṃ    hoti    yathābhūtañāṇadassanaṃ    yathābhūtañāṇadassane    sati
yathābhūtañāṇadassanasampannassa   upanisasampannā   hoti   nibbidā   nibbidāya
sati   nibbidāsampannassa   upanisasampanno   hoti   virāgo  virāge  sati
virāgasampannassa    upanisasampannaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi
bhikkhave   rukkho  sākhāpalāsasampanno  tassa  pappaṭikāpi  pāripūriṃ  gacchati
tacopi  pheggupi  sāropi  pāripūriṃ  gacchati  evameva  kho bhikkhave sīlavato
sīlasampannassa   upanisasampanno   hoti   avippaṭisāro  avippaṭisāre  sati
avippaṭisārasampannassa upanisasampannaṃ hoti .pe. Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 24 page 338-339. https://84000.org/tipitaka/read/roman_read.php?B=24&A=7134              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=7134              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=210&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=199              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=210              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]