ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [195]   Nāhaṃ  bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ  upacitānaṃ
appaṭisaṃviditvā    byantibhāvaṃ    vadāmi   tañca   kho   diṭṭheva   dhamme
upapajje  vā  apare  vā  pariyāye  na  tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra    bhikkhave   tividhaṃ   kāyakammantasandosabyāpatti   akusalasañcetanikā
dukkhudrayā    dukkhavipākā    hoti   catubbidhaṃ   vacīkammantasandosabyāpatti
akusalasañcetanikā   dukkhudrayā   dukkhavipākā   hoti  tividhaṃ  manokammanta-
sandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
     {195.1}   Kathañca   bhikkhave   tividhaṃ   kāyakammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
tividhaṃ     kāyakammantasandosabyāpatti     akusalasañcetanikā    dukkhudrayā
dukkhavipākā hoti.
     {195.2}   Kathañca   bhikkhave   catubbidhaṃ  vacīkammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
catubbidhaṃ     vacīkammantasandosabyāpatti    akusalasañcetanikā    dukkhudrayā
Dukkhavipākā hoti.
     {195.3}   Kathañca   bhikkhave   tividhaṃ   manokammantasandosabyāpatti
akusalasañcetanikā  dukkhudrayā  dukkhavipākā  hoti  .pe. Evaṃ kho bhikkhave
tividhaṃ     manokammantasandosabyāpatti     akusalasañcetanikā    dukkhudrayā
dukkhavipākā    hoti   tividhakāyakammantasandosabyāpattiakusalasañcetanikāhetu
vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ vinipātaṃ
nirayaṃ    upapajjanti   catubbidhavacīkammantasandosabyāpattiakusalasañcetanikāhetu
vā      .pe.      tividhamanokammantasandosabyāpattiakusalasañcetanikāhetu
vā  bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ vinipātaṃ
nirayaṃ   upapajjanti   .   nāhaṃ   bhikkhave  sañcetanikānaṃ  kammānaṃ  katānaṃ
upacitānaṃ  appaṭisaṃviditvā  byantibhāvaṃ  vadāmi  tañca  kho  diṭṭheva  dhamme
upapajje  vā  apare  vā  pariyāye  na  tvevāhaṃ bhikkhave sañcetanikānaṃ
kammānaṃ    katānaṃ   upacitānaṃ   appaṭisaṃviditvā   dukkhassantakiriyaṃ   vadāmi
tatra   bhikkhave   tividhaṃ   kāyakammantasampatti   kusalasañcetanikā  sukhudrayā
sukhavipākā     hoti    catubbidhaṃ    vacīkammantasampatti    kusalasañcetanikā
sukhudrayā   sukhavipākā   hoti  tividhaṃ  manokammantasampatti  kusalasañcetanikā
sukhudrayā sukhavipākā hoti.
     {195.4}  Kathañca  bhikkhave tividhaṃ kāyakammantasampatti kusalasañcetanikā
sukhudrayā  sukhavipākā hoti .pe. Evaṃ kho bhikkhave tividhaṃ kāyakammantasampatti
kusalasañcetanikā sukhudrayā sukhavipākā hoti.
     {195.5}     Kathañca    bhikkhave    catubbidhaṃ    vacīkammantasampatti
kusalasañcetanikā  sukhudrayā  sukhavipākā  hoti  .pe.  evaṃ  kho  bhikkhave
catubbidhaṃ vacīkammantasampatti hoti.
     {195.6}     Kathañca     bhikkhave    tividhaṃ    manokammantasampatti
kusalasañcetanikā    sukhudrayā   sukhavipākā   hoti   .pe.   evaṃ   kho
bhikkhave     tividhaṃ    manokammantasampatti    kusalasañcetanikā    sukhudrayā
sukhavipākā     hoti    tividhakāyakammantasampattikusalasañcetanikāhetu    vā
bhikkhave  sattā  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ lokaṃ upapajjanti
catubbidhavacīkammantasampattikusalasañcetanikāhetu         vā         .pe.
Tividhamanokammantasampattikusalasañcetanikāhetu         vā         bhikkhave
sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.



             The Pali Tipitaka in Roman Character Volume 24 page 319-321. https://84000.org/tipitaka/read/roman_read.php?B=24&A=6748              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=6748              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=195&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=195              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]