ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [107]  Atthi  bhikkhave  dakkhiṇesu  janapadesu  dhovanaṃ 1- nāma tattha
hoti   annampi   pānampi   khajjampi  bhojjampi  2-  seyyampi  peyyampi
naccampi  gītampi  vāditampi  atthetaṃ  bhikkhave  dhovanaṃ  netaṃ  natthīti vadāmi
tañca  kho  etaṃ  bhikkhave  dhovanaṃ  hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ
na  nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya na
sambodhāya na nibbānāya saṃvattati
     {107.1}   ahañca   kho  bhikkhave  ariyaṃ  dhovanaṃ  desissāmi  3-
yaṃ     dhovanaṃ    ekantanibbidāya    virāgāya    nirodhāya    upasamāya
abhiññāya    sambodhāya    nibbānāya   saṃvattati   yaṃ   dhovanaṃ   āgamma
jātidhammā     sattā    jātiyā    parimuccanti    jarādhammā    sattā
jarāya     parimuccanti    maraṇadhammā    sattā    maraṇena    parimuccanti
@Footnote: 1 Po. sabbavāresu dhopanaṃ. 2 Po. bhojanampi. 3 Ma. desessāmi. ito
@paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page232.

Sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkha- domanassupāyāsehi parimuccanti taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. {107.2} Bhagavā etadavoca katamañca taṃ bhikkhave ariyaṃ dhovanaṃ 1- ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccanti. {107.3} Sammādiṭṭhikassa bhikkhave micchādiṭṭhi niddhotā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhotā hoti sammādiṭṭhipaccayā [2]- aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {107.4} Sammāsaṅkappassa bhikkhave micchāsaṅkappo niddhoto hoti ... Sammāvācassa bhikkhave micchāvācā niddhotā hoti ... Sammākammantassa bhikkhave micchākammanto niddhoto hoti ... sammāājīvassa bhikkhave micchāājīvo niddhoto hoti ... Sammāvāyāmassa bhikkhave micchāvāyāmo niddhoto hoti ... sammāsatissa bhikkhave micchāsati niddhotā hoti ... sammāsamādhissa bhikkhave micchāsamādhi niddhoto hoti ... Sammāñāṇissa bhikkhave micchāñāṇaṃ niddhotaṃ hoti ... Sammāvimuttissa bhikkhave micchāvimutti niddhotā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa niddhotā honti sammāvimuttipaccayā @Footnote: 1 Ma. Yu. yaṃ dhovanaṃ. 2 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page233.

Ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {107.5} Idaṃ kho taṃ bhikkhave ariyaṃ dhovanaṃ [1]- ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati yaṃ dhovanaṃ āgamma jātidhammā sattā jātiyā parimuccanti jarādhammā sattā jarāya parimuccanti maraṇadhammā sattā maraṇena parimuccanti sokaparidevadukkhadomanassupāyāsadhammā sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti.


             The Pali Tipitaka in Roman Character Volume 24 page 231-233. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4912&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4912&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=107&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=107              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8401              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8401              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]