ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [107]  Atthi  bhikkhave  dakkhiṇesu  janapadesu  dhovanaṃ 1- nāma tattha
hoti   annampi   pānampi   khajjampi  bhojjampi  2-  seyyampi  peyyampi
naccampi  gītampi  vāditampi  atthetaṃ  bhikkhave  dhovanaṃ  netaṃ  natthīti vadāmi
tañca  kho  etaṃ  bhikkhave  dhovanaṃ  hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anatthasañhitaṃ
na  nibbidāya  na  virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya na
sambodhāya na nibbānāya saṃvattati
     {107.1}   ahañca   kho  bhikkhave  ariyaṃ  dhovanaṃ  desissāmi  3-
yaṃ     dhovanaṃ    ekantanibbidāya    virāgāya    nirodhāya    upasamāya
abhiññāya    sambodhāya    nibbānāya   saṃvattati   yaṃ   dhovanaṃ   āgamma
jātidhammā     sattā    jātiyā    parimuccanti    jarādhammā    sattā
jarāya     parimuccanti    maraṇadhammā    sattā    maraṇena    parimuccanti
@Footnote: 1 Po. sabbavāresu dhopanaṃ. 2 Po. bhojanampi. 3 Ma. desessāmi. ito
@paraṃ evaṃ ñātabbaṃ.
Sokaparidevadukkhadomanassupāyāsadhammā       sattā      sokaparidevadukkha-
domanassupāyāsehi    parimuccanti    taṃ    suṇātha   sādhukaṃ   manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {107.2}  Bhagavā  etadavoca  katamañca  taṃ bhikkhave ariyaṃ dhovanaṃ 1-
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya   saṃvattati   yaṃ   dhovanaṃ  āgamma  jātidhammā  sattā  jātiyā
parimuccanti   jarādhammā   sattā   jarāya  parimuccanti  maraṇadhammā  sattā
maraṇena     parimuccanti    sokaparidevadukkhadomanassupāyāsadhammā    sattā
sokaparidevadukkhadomanassupāyāsehi parimuccanti.
     {107.3}  Sammādiṭṭhikassa  bhikkhave micchādiṭṭhi niddhotā hoti ye ca
micchādiṭṭhipaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti  te cassa
niddhotā   hoti   sammādiṭṭhipaccayā   [2]-   aneke   kusalā  dhammā
bhāvanāpāripūriṃ gacchanti.
     {107.4}  Sammāsaṅkappassa  bhikkhave  micchāsaṅkappo niddhoto hoti
... Sammāvācassa bhikkhave micchāvācā niddhotā hoti ... Sammākammantassa
bhikkhave   micchākammanto  niddhoto  hoti  ...  sammāājīvassa  bhikkhave
micchāājīvo  niddhoto  hoti ... Sammāvāyāmassa bhikkhave micchāvāyāmo
niddhoto   hoti  ...  sammāsatissa  bhikkhave  micchāsati  niddhotā  hoti
...  sammāsamādhissa bhikkhave micchāsamādhi niddhoto hoti ... Sammāñāṇissa
bhikkhave  micchāñāṇaṃ  niddhotaṃ hoti ... Sammāvimuttissa bhikkhave micchāvimutti
niddhotā   hoti  ye  ca  micchāvimuttipaccayā  aneke  pāpakā  akusalā
dhammā   sambhavanti   te   cassa   niddhotā   honti  sammāvimuttipaccayā
@Footnote: 1 Ma. Yu. yaṃ dhovanaṃ. 2 Ma. Yu. ca.
Ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {107.5}  Idaṃ  kho  taṃ bhikkhave ariyaṃ dhovanaṃ [1]- ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati   yaṃ   dhovanaṃ   āgamma  jātidhammā  sattā  jātiyā  parimuccanti
jarādhammā   sattā   jarāya   parimuccanti   maraṇadhammā   sattā  maraṇena
parimuccanti         sokaparidevadukkhadomanassupāyāsadhammā         sattā
sokaparidevadukkhadomanassupāyāsehi parimuccantīti.



             The Pali Tipitaka in Roman Character Volume 24 page 231-233. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4912              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4912              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=107&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=107              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8401              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8401              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]