ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [93]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  athakho  anāthapiṇḍiko  gahapati  divādivassa  sāvatthiyā nikkhami
bhagavantaṃ  dassanāya  athakho  anāthapiṇḍikassa  gahapatissa  etadahosi  akālo
kho   tāva   bhagavantaṃ   dassanāya   paṭisallīno  bhagavā  manobhāvanīyānampi
bhikkhūnaṃ   akālo   dassanāya   paṭisallīnā  manobhāvanīyā  bhikkhū  yannūnāhaṃ
yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti
     {93.1}   athakho   anāthapiṇḍiko   gahapati   yena   aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkami   .   tena   kho  pana  samayena
aññatitthiyā      paribbājakā     saṅgamma     samāgamma     unnādino
uccāsaddā    mahāsaddā    1-   anekavihitaṃ   tiracchānakathaṃ   kathentā
nisinnā    honti    addasaṃsu    kho   te   aññatitthiyā   paribbājakā
anāthapiṇḍikaṃ    gahapatiṃ    dūratova    āgacchantaṃ    disvāna    aññamaññaṃ
saṇṭhapesuṃ   appasaddā   bhonto   hontu  mā  bhonto  saddamakattha  ayaṃ
anāthapiṇḍiko   gahapati   [2]-   āgacchati   samaṇassa  gotamassa  sāvako
yāvatā   kho   pana   samaṇassa   gotamassa   sāvakā  gihī  odātavasanā
sāvatthiyaṃ    paṭivasanti   ayaṃ   tesaṃ   aññataro   anāthapiṇḍiko   gahapati
@Footnote: 1 Ma. uccāsaddamahāsaddā .  2 Ma. ārāmanti dissati.
Appasaddakāmā   kho  pana  te  āyasmanto  appasaddavinītā  appasaddassa
vaṇṇavādino   appeva   nāma   appasaddaṃ   parisaṃ  viditvā  upasaṅkamitabbaṃ
maññeyyāti athakho te [1]- paribbājakā tuṇhī ahesuṃ.
     {93.2}  Athakho  anāthapiṇḍiko  gahapati yena te [2]- paribbājakā
tenupasaṅkami   upasaṅkamitvā   tehi   aññatitthiyehi   paribbājakehi  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ   te   aññatitthiyā  paribbājakā
etadavocuṃ   vadehi   gahapati   kiṃdiṭṭhiko   samaṇo  gotamoti  .  na  kho
ahaṃ   bhante   bhagavato   sabbaṃ   diṭṭhiṃ   jānāmīti  .  idāni  kira  tvaṃ
gahapati    na    samaṇassa    gotamassa   sabbaṃ   diṭṭhiṃ   jānāsi   vadehi
gahapati    kiṃdiṭṭhikā   bhikkhūti   .   bhikkhūnaṃpi  kho  ahaṃ  bhante  na  sabbaṃ
diṭṭhiṃ jānāmīti.
     {93.3}  Iti  kira  tvaṃ  gahapati  na  samaṇassa  gotamassa sabbaṃ diṭṭhiṃ
jānāsi   napi   bhikkhūnaṃ  sabbaṃ  diṭṭhiṃ  jānāsi  vadehi  gahapati  kiṃdiṭṭhikosi
tuvanti  .  etaṃ  kho  bhante  amhehi na dukkaraṃ byākātuṃ yaṃdiṭṭhikā mayanti
iṅgha  tāva  āyasmanto  yathāsakāni  diṭṭhigatāni  byākarontu  pacchāpetaṃ
amhehi na dukkaraṃ bhavissati byākātuṃ yaṃdiṭṭhikā mayanti.
     {93.4}   Evaṃ   vutte   aññataro   paribbājako   anāthapiṇḍikaṃ
gahapatiṃ    etadavoca   sassato   loko   idameva   saccaṃ   moghamaññanti
evaṃdiṭṭhiko    ahaṃ    gahapatīti    .    aññataropi   kho   paribbājako
anāthapiṇḍikaṃ   gahapatiṃ   etadavoca   asassato   loko   idameva   saccaṃ
moghamaññanti     evaṃdiṭṭhiko     ahaṃ     gahapatīti     .    aññataropi
@Footnote: 1-2 Ma. aññatitthiyāti dissati.
Kho   paribbājako   anāthapiṇḍikaṃ   gahapatiṃ   etadavoca   antavā  loko
...  anantavā  loko ... Taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ sarīraṃ ...
Hoti  tathāgato  parammaraṇā  ...  na  hoti  tathāgato  parammaraṇā  ...
Hoti  ca  na  ca  hoti  tathāgato  parammaraṇā  ... Neva hoti na na hoti
tathāgato    parammaraṇā    idameva    saccaṃ   moghamaññanti   evaṃdiṭṭhiko
ahaṃ gahapatīti.
     {93.5}   Evaṃ   vutte  anāthapiṇḍiko  gahapati  te  paribbājake
etadavoca    yvāyaṃ   bhante   āyasmā   evamāha   sassato   loko
idameva    saccaṃ    moghamaññanti   evaṃdiṭṭhiko   ahaṃ   gahapatīti   imassa
ayamāyasmato     diṭṭhi    attano    vā    ayoniso    manasikārahetu
uppannā   paraghosapaccayā   1-   vā   sā  kho  panesā  diṭṭhi  bhūtā
saṅkhatā   cetayitā   paṭiccasamuppannā   yaṃ  kho  pana  kiñci  bhūtaṃ  saṅkhataṃ
cetayitaṃ    paṭiccasamuppannaṃ   tadaniccaṃ   yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ
tadeva 2- so āyasmā allīno tadeva so āyasmā ajjhūpagato
     {93.6}  yopāyaṃ bhante āyasmā evamāha asassato loko idameva
saccaṃ   moghamaññanti   evaṃdiṭṭhiko  ahaṃ  gahapatīti  imassāpi  ayamāyasmato
diṭṭhi   attano   vā  ayoniso  manasikārahetu  uppannā  paraghosapaccayā
vā  sā  kho  panesā  diṭṭhi  bhūtā  saṅkhatā  cetayitā  paṭiccasamuppannā
yaṃ   kho   pana   kiñci   bhūtaṃ   saṅkhataṃ  cetayitaṃ  paṭiccasamuppannaṃ  tadaniccaṃ
yadaniccaṃ  taṃ  dukkhaṃ  yaṃ  dukkhaṃ  tadeva  so  āyasmā  allīno  tadeva so
āyasmā   ajjhūpagato   yopāyaṃ   bhante   āyasmā  evamāha  antavā
@Footnote: 1 Po. Ma. sabbatthavāresu parato ghosapaccayā. 2 Po. Ma. tadeveso.
Loko  ...  anantavā  loko  ...  taṃ jīvaṃ taṃ sarīraṃ ... Aññaṃ jīvaṃ aññaṃ
sarīraṃ ... Hoti tathāgato parammaraṇā ... Na hoti tathāgato parammaraṇā ...
Hoti  ca  na  ca  hoti  tathāgato  parammaraṇā  ... Neva hoti na na hoti
tathāgato    parammaraṇā    idameva    saccaṃ   moghamaññanti   evaṃdiṭṭhiko
ahaṃ   gahapatīti   imassāpi   ayamāyasmato  diṭṭhi  attano  vā  ayoniso
manasikārahetu    uppannā   paraghosapaccayā   vā   sā   kho   panesā
diṭṭhi   bhūtā   saṅkhatā   cetayitā  paṭiccasamuppannā  yaṃ  kho  pana  kiñci
bhūtaṃ   saṅkhataṃ   cetayitaṃ   paṭiccasamuppannaṃ   tadaniccaṃ   yadaniccaṃ   taṃ  dukkhaṃ
yaṃ dukkhaṃ tadeva so āyasmā allīno tadeva so āyasmā ajjhūpagatoti.
     {93.7}   Evaṃ   vutte   te  paribbājakā  anāthapiṇḍikaṃ  gahapatiṃ
etadavocuṃ   byākatāni   kho   gahapati   amhehi  sabbeheva  yathāsakāni
diṭṭhigatāni   vadehi   gahapati   kiṃdiṭṭhikosi  tuvanti  .  yaṃ  kho  pana  1-
bhante   kiñci   bhūtaṃ   saṅkhataṃ  cetayitaṃ  paṭiccasamuppannaṃ  tadaniccaṃ  yadaniccaṃ
taṃ   dukkhaṃ   yaṃ   dukkhaṃ  taṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evaṃdiṭṭhiko   kho  ahaṃ  bhanteti  .  yaṃ  kho  gahapati  kiñci  bhūtaṃ  saṅkhataṃ
cetayitaṃ    paṭiccasamuppannaṃ   tadaniccaṃ   yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ
tadeva tvaṃ gahapati allīno tadeva tvaṃ gahapati ajjhūpagatoti.
     {93.8}   Yaṃ   kho   pana   bhante   kiñci  bhūtaṃ  saṅkhataṃ  cetayitaṃ
paṭiccasamuppannaṃ   tadaniccaṃ   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
@Footnote: 1 Ma. Yu. panasaddo natthi.
Sudiṭṭhaṃ tassa ca uttariṃ 1- nissaraṇaṃ yathābhūtaṃ pajānāmīti.
     {93.9}   Evaṃ   vutte   te  paribbājakā  tuṇhībhūtā  maṅkubhūtā
pattakkhandhā    adhomukhā    pajjhāyantā   appaṭibhāṇā   nisīdiṃsu   athakho
anāthapiṇḍiko  gahapati  te  paribbājake  tuṇhībhūte  maṅkubhūte  pattakkhandhe
adhomukhe  pajjhāyante  appaṭibhāṇe  viditvā  uṭṭhāyāsanā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho  anāthapiṇḍiko  gahapati  yāvatako  ahosi  tehi
aññatitthiyehi   paribbājakehi   saddhiṃ   kathāsallāpo   taṃ  sabbaṃ  bhagavato
ārocesi. Sādhu sādhu gahapati evaṃ kho te gahapati moghapurisā kālena kālaṃ
sahadhammena    suniggahitaṃ   niggahetabbāti   athakho   bhagavā   anāthapiṇḍikaṃ
gahapatiṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {93.10}  Athakho  anāthapiṇḍiko  gahapati  bhagavatā  dhammiyā  kathāya
sandassito   samādapito   samuttejito  sampahaṃsito  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  .  athakho  bhagavā  acirapakkante
anāthapiṇḍike  gahapatimhi  bhikkhū  āmantesi  yopi  kho  bhikkhave  bhikkhu 2-
dīgharattaṃ  avedhidhammo  imasmiṃ  dhammavinaye  sopi  evamevaṃ 3- aññatitthiye
paribbājake  sahadhammena  suniggahitaṃ  niggaheyya  4-  yathātaṃ anāthapiṇḍikena
gahapatinā niggahitāti.



             The Pali Tipitaka in Roman Character Volume 24 page 198-202. https://84000.org/tipitaka/read/roman_read.php?B=24&A=4167              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=4167              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=93&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=93              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8265              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8265              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]