ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [89]   Athakho  kokāliko  3-  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   kokāliko  bhikkhu  bhagavantaṃ  etadavoca  pāpicchā  bhante
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṅgatāti   .  mā  hevaṃ
kokālika  mā  hevaṃ  kokālika  pasādehi kokālika sārīputtamoggallānesu
cittaṃ pesalā sārīputtamoggallānāti.
     {89.1}   Dutiyampi   kho   kokāliko  bhikkhu  bhagavantaṃ  etadavoca
kiñcāpi   me   bhante  bhagavā  saddhāyiko  paccayiko  athakho  pāpicchāva
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṅgatāti   .  mā  hevaṃ
kokālika  mā  hevaṃ  kokālika  pasādehi kokālika sārīputtamoggallānesu
@Footnote: 1 Ma. ṭhānametaṃ avakāso .  2 Ma. ... byasanānaṃ aññataraṃ bayasanaṃ nigaccheyya.
@Yu. aññataraṃ .... 3 Po. kokāliyo bhikkhu. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page182.

Cittaṃ pesalā sārīputtamoggallānāti. {89.2} Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca kiñcāpi kho me bhante bhagavā saddhāyiko paccayiko athakho pāpicchāva sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṅgatāti . mā hevaṃ kokālika mā hevaṃ kokālika pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti. {89.3} Athakho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi acirapakkantassa ca kokālikassa bhikkhuno sāsapamattīhi piḷakāhi sabbo kāyo phuṭṭho ahosi sāsapamattiyo hutvā muggamattiyo ahesuṃ muggamattiyo hutvā kāḷāyamattiyo 1- ahesuṃ kāḷāyamattiyo hutvā kolaṭṭhimattiyo ahesuṃ kolaṭṭhimattiyo hutvā kolamattiyo ahesuṃ kolamattiyo hutvā āmalakamattiyo ahesuṃ āmalakamattiyo hutvā [2]- veluvasalāṭukamattiyo 3- ahesuṃ veluvasalāṭukamattiyo hutvā villamattiyo ahesuṃ villamattiyo hutvā pabhijjiṃsu pubbañca lohitañca pagghariṃsu svāssudaṃ kaddalipattesu seti macchova visakalikato 4-. {89.4} Athakho tudipaccekabrahmā 5- yena kokāliko bhikkhu tenupasaṅkami upasaṅkamitvā vehāse ṭhatvā kokālikaṃ bhikkhuṃ etadavoca pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti . kosi tvaṃ āvusoti . ahaṃ tudipaccekabrahmāti . nanu tvaṃ āvuso bhagavatā anāgāmī byākato atha kiñcarahi idhāgato passa yāvañca te idaṃ aparaddhanti . athakho @Footnote: 1 Po. kaḷāyamattiyo. Ma. Yu. kalāyamattiyo. 2 Ma. tiṇḍukmattiyo ahesuṃ @tiṇḍukamattiyo hutvā. 3 Ma. Yu. beḷuvasilāṭkamattiyo. 4 Po. visakalekato. @Ma. Yu. visagilito. 5 Ma. tulūpaccekabrahmā. Yu. tudupaccekabrahmā.

--------------------------------------------------------------------------------------------- page183.

Tudipaccekabrahmā kokālikaṃ bhikkhuṃ gāthāya 1- ajjhabhāsi purisassa hi jātassa kudhārī jāyate mukhe yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. Appamatto ayaṃ kali yo akkhesu dhanaparājayo (sabbassāpi sahāpi attanā) ayameva mahattaro 2- kali yo sugatesu manaṃ padosaye 3-. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni yamariyagarahī nirayaṃ upeti vācaṃ manañca 4- paṇidhāya pāpakanti. {89.5} Athakho kokāliko bhikkhu tenevābādhena kālamakāsi kālakato ca kokāliko bhikkhu padumanirayaṃ upapajjati sārīputtamoggallānesu cittaṃ āghāṭetvā . athakho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca kokāliko @Footnote: 1 Ma. gāthāhi. 2 Po. mahantataro. 3 Po. Ma. padūsaye. 4 Po. vācāmanañca.

--------------------------------------------------------------------------------------------- page184.

Bhante bhikkhu kālakato kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sārīputtamoggallānesu cittaṃ āghāṭetvāti idamavoca brahmā sahampati idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. {89.6} Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho bhikkhave brahmā sahampati maṃ etadavoca kokāliko bhante bhikkhu kālakato kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sārīputtamoggallānesu cittaṃ āghāṭetvāti idamavoca bhikkhave brahmā sahampati idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kīvadīghaṃ nu kho bhante padumaniraye āyuppamāṇanti . dīghaṃ kho bhikkhu padumaniraye āyuppamāṇaṃ taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vāti. {89.7} Sakkā pana bhante upamā 1- kātunti. Sakkā bhikkhūti bhagavā avoca seyyathāpi bhikkhave vīsatikhāriko kosalako tilavāho tato puriso vassasatasahassassa accayena ekamekaṃ tilaṃ uddhareyya khippataraṃ kho so bhikkhu vīsatikhāriko kosalako tilavāho @Footnote: 1 Ma. .. upamaṃ.

--------------------------------------------------------------------------------------------- page185.

Iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya na tveva eko abbudo nirayo seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababbo 1- nirayo seyyathāpi bhikkhu vīsati ababbā nirayā evameko ahaho nirayo seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalo 2- nirayo seyyathāpi bhikkhu uppalā nirayā evameko puṇḍarīko nirayo seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā evameko padumo nirayo padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sārīputtamoggallānesu cittaṃ āghāṭetvāti idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā purisassa hi jātassa kudhārī jāyate mukhe yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati. Appamatto ayaṃ kali yo akkhesu dhanaparājayo (sabbassāpi sahāpi attanā) ayameva mahattaro kali @Footnote: 1 Ma. Yu. abubo. 2 Ma. Yu. uppalako.

--------------------------------------------------------------------------------------------- page186.

Yo sugatesu manaṃ padosaye. Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsati pañca ca abbudāni yamariyagarahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakanti.


             The Pali Tipitaka in Roman Character Volume 24 page 181-186. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3811&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3811&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=89&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=89              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8157              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8157              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]