ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [89]   Athakho  kokāliko  3-  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   kokāliko  bhikkhu  bhagavantaṃ  etadavoca  pāpicchā  bhante
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṅgatāti   .  mā  hevaṃ
kokālika  mā  hevaṃ  kokālika  pasādehi kokālika sārīputtamoggallānesu
cittaṃ pesalā sārīputtamoggallānāti.
     {89.1}   Dutiyampi   kho   kokāliko  bhikkhu  bhagavantaṃ  etadavoca
kiñcāpi   me   bhante  bhagavā  saddhāyiko  paccayiko  athakho  pāpicchāva
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṅgatāti   .  mā  hevaṃ
kokālika  mā  hevaṃ  kokālika  pasādehi kokālika sārīputtamoggallānesu
@Footnote: 1 Ma. ṭhānametaṃ avakāso .  2 Ma. ... byasanānaṃ aññataraṃ bayasanaṃ nigaccheyya.
@Yu. aññataraṃ .... 3 Po. kokāliyo bhikkhu. sabbattha evaṃ ñātabbaṃ.
Cittaṃ pesalā sārīputtamoggallānāti.
     {89.2}   Tatiyampi   kho   kokāliko  bhikkhu  bhagavantaṃ  etadavoca
kiñcāpi  kho  me  bhante  bhagavā  saddhāyiko  paccayiko athakho pāpicchāva
sārīputtamoggallānā   pāpikānaṃ   icchānaṃ   vasaṅgatāti   .  mā  hevaṃ
kokālika  mā  hevaṃ  kokālika  pasādehi kokālika sārīputtamoggallānesu
cittaṃ pesalā sārīputtamoggallānāti.
     {89.3}  Athakho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   acirapakkantassa   ca   kokālikassa  bhikkhuno
sāsapamattīhi   piḷakāhi   sabbo   kāyo   phuṭṭho   ahosi  sāsapamattiyo
hutvā   muggamattiyo   ahesuṃ   muggamattiyo  hutvā  kāḷāyamattiyo  1-
ahesuṃ   kāḷāyamattiyo   hutvā   kolaṭṭhimattiyo  ahesuṃ  kolaṭṭhimattiyo
hutvā    kolamattiyo    ahesuṃ   kolamattiyo   hutvā   āmalakamattiyo
ahesuṃ   āmalakamattiyo  hutvā  [2]-  veluvasalāṭukamattiyo  3-  ahesuṃ
veluvasalāṭukamattiyo   hutvā   villamattiyo   ahesuṃ  villamattiyo  hutvā
pabhijjiṃsu    pubbañca    lohitañca    pagghariṃsu    svāssudaṃ   kaddalipattesu
seti macchova visakalikato 4-.
     {89.4}   Athakho  tudipaccekabrahmā  5-  yena  kokāliko  bhikkhu
tenupasaṅkami    upasaṅkamitvā    vehāse    ṭhatvā    kokālikaṃ   bhikkhuṃ
etadavoca     pasādehi    kokālika    sārīputtamoggallānesu    cittaṃ
pesalā   sārīputtamoggallānāti   .   kosi   tvaṃ   āvusoti  .  ahaṃ
tudipaccekabrahmāti   .  nanu  tvaṃ  āvuso  bhagavatā  anāgāmī  byākato
atha  kiñcarahi  idhāgato  passa  yāvañca  te  idaṃ  aparaddhanti  .  athakho
@Footnote: 1 Po. kaḷāyamattiyo. Ma. Yu. kalāyamattiyo. 2 Ma. tiṇḍukmattiyo ahesuṃ
@tiṇḍukamattiyo hutvā. 3 Ma. Yu. beḷuvasilāṭkamattiyo. 4 Po. visakalekato.
@Ma. Yu. visagilito. 5 Ma. tulūpaccekabrahmā. Yu. tudupaccekabrahmā.
Tudipaccekabrahmā kokālikaṃ bhikkhuṃ gāthāya 1- ajjhabhāsi
         purisassa hi jātassa        kudhārī jāyate mukhe
         yāya chindati attānaṃ     bālo dubbhāsitaṃ bhaṇaṃ.
         Yo nindiyaṃ pasaṃsati         taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ    kalinā tena sukhaṃ na vindati.
                Appamatto ayaṃ kali
                yo akkhesu dhanaparājayo
                (sabbassāpi sahāpi attanā)
                ayameva mahattaro 2- kali
                yo sugatesu manaṃ padosaye 3-.
                Sataṃ sahassānaṃ nirabbudānaṃ
                chattiṃsati pañca ca abbudāni
                yamariyagarahī nirayaṃ upeti
                vācaṃ manañca 4- paṇidhāya pāpakanti.
     {89.5}  Athakho  kokāliko bhikkhu tenevābādhena kālamakāsi kālakato
ca    kokāliko   bhikkhu   padumanirayaṃ   upapajjati   sārīputtamoggallānesu
cittaṃ   āghāṭetvā  .  athakho  brahmā  sahampati  abhikkantāya  rattiyā
abhikkantavaṇṇo  kevalakappaṃ  jetavanaṃ  obhāsetvā yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhito    kho    brahmā    sahampati   bhagavantaṃ   etadavoca   kokāliko
@Footnote: 1 Ma. gāthāhi. 2 Po. mahantataro. 3 Po. Ma. padūsaye. 4 Po. vācāmanañca.
Bhante  bhikkhu  kālakato  kālakato  ca  bhante  kokāliko  bhikkhu padumanirayaṃ
upapanno    sārīputtamoggallānesu    cittaṃ   āghāṭetvāti   idamavoca
brahmā   sahampati   idaṃ  vatvā  bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā
tatthevantaradhāyi.
     {89.6}  Athakho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
imaṃ  bhikkhave  rattiṃ  brahmā  sahampati  abhikkantāya rattiyā abhikkantavaṇṇo
kevalakappaṃ  jetavanaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā maṃ
abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhito  kho  bhikkhave  brahmā
sahampati  maṃ  etadavoca  kokāliko  bhante  bhikkhu  kālakato  kālakato ca
bhante   kokāliko   bhikkhu   padumanirayaṃ  upapanno  sārīputtamoggallānesu
cittaṃ   āghāṭetvāti  idamavoca  bhikkhave  brahmā  sahampati  idaṃ  vatvā
maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     Evaṃ  vutte  aññataro bhikkhu bhagavantaṃ etadavoca kīvadīghaṃ nu kho bhante
padumaniraye   āyuppamāṇanti  .  dīghaṃ  kho  bhikkhu  padumaniraye  āyuppamāṇaṃ
taṃ  na  sukaraṃ  saṅkhātuṃ  ettakāni vassānīti vā ettakāni vassasatānīti vā
ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vāti.
     {89.7}  Sakkā  pana  bhante  upamā  1- kātunti. Sakkā bhikkhūti
bhagavā  avoca  seyyathāpi  bhikkhave  vīsatikhāriko  kosalako tilavāho tato
puriso    vassasatasahassassa    accayena    ekamekaṃ    tilaṃ   uddhareyya
khippataraṃ    kho    so    bhikkhu    vīsatikhāriko    kosalako   tilavāho
@Footnote: 1 Ma. .. upamaṃ.
Iminā   upakkamena   parikkhayaṃ   pariyādānaṃ  gaccheyya  na  tveva  eko
abbudo   nirayo   seyyathāpi   bhikkhu  vīsati  abbudā  nirayā  evameko
nirabbudo   nirayo  seyyathāpi  bhikkhu  vīsati  nirabbudā  nirayā  evameko
ababbo  1-  nirayo  seyyathāpi  bhikkhu  vīsati  ababbā  nirayā evameko
ahaho   nirayo   seyyathāpi   bhikkhu   vīsati   ahahā  nirayā  evameko
aṭaṭo   nirayo   seyyathāpi   bhikkhu   vīsati   aṭaṭā  nirayā  evameko
kumudo   nirayo   seyyathāpi   bhikkhu   vīsati   kumudā  nirayā  evameko
sogandhiko  nirayo  seyyathāpi  bhikkhu  vīsati  sogandhikā  nirayā evameko
uppalo  2-  nirayo  seyyathāpi  bhikkhu uppalā nirayā evameko puṇḍarīko
nirayo   seyyathāpi   bhikkhu   vīsati  puṇḍarīkā  nirayā  evameko  padumo
nirayo   padumaṃ   kho   pana   bhikkhu   nirayaṃ   kokāliko  bhikkhu  upapanno
sārīputtamoggallānesu   cittaṃ   āghāṭetvāti   idamavoca   bhagavā  idaṃ
vatvāna sugato athāparaṃ etadavoca satthā
         purisassa hi jātassa       kudhārī jāyate mukhe
         yāya chindati attānaṃ    bālo dubbhāsitaṃ bhaṇaṃ.
         Yo nindiyaṃ pasaṃsati         taṃ vā nindati yo pasaṃsiyo
         vicināti mukhena so kaliṃ    kalinā tena sukhaṃ na vindati.
         Appamatto ayaṃ kali       yo akkhesu dhanaparājayo
                (sabbassāpi sahāpi attanā)
                 ayameva mahattaro kali
@Footnote: 1 Ma. Yu. abubo. 2 Ma. Yu. uppalako.
                 Yo sugatesu manaṃ padosaye.
                 Sataṃ sahassānaṃ nirabbudānaṃ
                 chattiṃsati pañca ca abbudāni
                 yamariyagarahī nirayaṃ upeti
                 vācaṃ manañca paṇidhāya pāpakanti.



             The Pali Tipitaka in Roman Character Volume 24 page 181-186. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3811              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3811              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=89&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=89              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8157              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8157              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]