ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [53]  Ṭhitimpahaṃ  bhikkhave  na  vaṇṇemi  1-  kusalesu dhammesu pageva
pārihāniṃ   vuḍḍhiñca   kho  ahaṃ  bhikkhave  vaṇṇemi  2-  kusalesu  dhammesu
no ṭhitiṃ no hāniṃ.
     Kathañca   bhikkhave   hāni   hoti  kusalesu  dhammesu  no  ṭhiti  no
vuḍḍhi   3-  idha  bhikkhave  bhikkhu  yattako  hoti  saddhāya  sīlena  sutena
cāgena   paññāya   paṭibhāṇena   tassa   te   dhammā   neva   tiṭṭhanti
no   vaḍḍhanti   hānimetaṃ   bhikkhave   vadāmi   kusalesu   dhammesu   no
ṭhitiṃ   no   vuḍḍhiṃ   evaṃ   kho  bhikkhave  hāni  hoti  kusalesu  dhammesu
no ṭhiti no vuḍḍhi.
     Kathañca   bhikkhave   ṭhiti   hoti  kusalesu  dhammesu  no  hāni  no
vuḍḍhi   idha   bhikkhave   bhikkhu   yattako   hoti  saddhāya  sīlena  sutena
cāgena   paññāya   paṭibhāṇena   tassa  te  dhammā  neva  hāyanti  no
@Footnote: 1-2 sabbattha potthakesu vaṇṇayāmīti dissati .  3 Yu. vuddhi. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page102.

Vaḍḍhanti ṭhitimetaṃ bhikkhave vadāmi kusalesu dhammesu no hāniṃ no vuḍḍhiṃ evaṃ kho bhikkhave ṭhiti hoti kusalesu dhammesu no hāni no vuḍḍhi 1-. Kathañca bhikkhave vuḍḍhi hoti kusalesu dhammesu no ṭhiti no hāni idha bhikkhave bhikkhu yattako hoti saddhāya sīlena sutena cāgena paññāya paṭibhāṇena tassa te dhammā neva tiṭṭhanti no hāyanti vuḍḍhimetaṃ bhikkhave vadāmi kusalesu dhammesu no ṭhitiṃ no hāniṃ evaṃ kho bhikkhave vuḍḍhi hoti kusalesu dhammesu no ṭhiti no hāni no ce bhikkhave bhikkhu paracittapariyāyakusalo hoti atha sacittapariyāyakusalā bhavissāmāti evañhi vo bhikkhave sikkhitabbaṃ. Kathañca bhikkhave sacittapariyāyakusalo hoti seyyathāpi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko 2- ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati no ce tattha passati rajaṃ vā aṅgaṇaṃ vā tenevattamano hoti paripuṇṇasaṅkappo lābhā vata me parisuddhaṃ vata meti evameva kho bhikkhave bhikkhuno paccavekkhaṇā bahukārā hoti kusalesu dhammesu abhijjhālu nu kho bahulaṃ viharāmi anabhijjhālu nu kho bahulaṃ viharāmi byāpannacitto @Footnote: 1 Ma. no vuḍḍhi no hāni . 2 Yu. maṇḍanakajātiyo. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page103.

Nu kho bahulaṃ viharāmi abyāpannacitto nu kho bahulaṃ viharāmi thīnamiddhapariyuṭṭhito nu kho bahulaṃ viharāmi vigatathīnamiddho nu kho bahulaṃ viharāmi uddhato nu kho bahulaṃ viharāmi anuddhato nu kho bahulaṃ viharāmi vicikiccho nu kho bahulaṃ viharāmi tiṇṇavicikiccho nu kho bahulaṃ viharāmi kodhano nu kho bahulaṃ viharāmi akkodhano nu kho bahulaṃ viharāmi saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi sāraddhakāyo nu kho bahulaṃ viharāmi asāraddhakāyo nu kho bahulaṃ viharāmi kusīto nu kho bahulaṃ viharāmi āraddhaviriyo nu kho bahulaṃ viharāmi asamāhito 1- nu kho bahulaṃ viharāmi samāhito nu kho bahulaṃ viharāmīti. {53.1} Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu bahulaṃ viharāmi byāpannacitto bahulaṃ viharāmi thīnamiddhapariyuṭṭhito bahulaṃ viharāmi uddhato bahulaṃ viharāmi vicikiccho bahulaṃ viharāmi kodhano bahulaṃ viharāmi saṅkiliṭṭhacitto bahulaṃ viharāmi sāraddhakāyo bahulaṃ viharāmi kusīto bahulaṃ viharāmi asamāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ @Footnote: 1 Ma. samāhito ... asamāhito ....

--------------------------------------------------------------------------------------------- page104.

Chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. {53.2} Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti anabhijjhālu bahulaṃ viharāmi abyāpannacitto bahulaṃ viharāmi vigatathīnamiddho bahulaṃ viharāmi tiṇṇavicikiccho bahulaṃ viharāmi akkodhano bahulaṃ viharāmi asaṅkiliṭṭhacitto bahulaṃ viharāmi asāraddhakāyo bahulaṃ viharāmi āraddhaviriyo bahulaṃ viharāmi samāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 24 page 101-104. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2093&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2093&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=53&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7902              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7902              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]