ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [53]  Ṭhitimpahaṃ  bhikkhave  na  vaṇṇemi  1-  kusalesu dhammesu pageva
pārihāniṃ   vuḍḍhiñca   kho  ahaṃ  bhikkhave  vaṇṇemi  2-  kusalesu  dhammesu
no ṭhitiṃ no hāniṃ.
     Kathañca   bhikkhave   hāni   hoti  kusalesu  dhammesu  no  ṭhiti  no
vuḍḍhi   3-  idha  bhikkhave  bhikkhu  yattako  hoti  saddhāya  sīlena  sutena
cāgena   paññāya   paṭibhāṇena   tassa   te   dhammā   neva   tiṭṭhanti
no   vaḍḍhanti   hānimetaṃ   bhikkhave   vadāmi   kusalesu   dhammesu   no
ṭhitiṃ   no   vuḍḍhiṃ   evaṃ   kho  bhikkhave  hāni  hoti  kusalesu  dhammesu
no ṭhiti no vuḍḍhi.
     Kathañca   bhikkhave   ṭhiti   hoti  kusalesu  dhammesu  no  hāni  no
vuḍḍhi   idha   bhikkhave   bhikkhu   yattako   hoti  saddhāya  sīlena  sutena
cāgena   paññāya   paṭibhāṇena   tassa  te  dhammā  neva  hāyanti  no
@Footnote: 1-2 sabbattha potthakesu vaṇṇayāmīti dissati .  3 Yu. vuddhi. sabbattha īdisameva.
Vaḍḍhanti   ṭhitimetaṃ   bhikkhave   vadāmi   kusalesu   dhammesu   no   hāniṃ
no   vuḍḍhiṃ   evaṃ   kho   bhikkhave   ṭhiti  hoti  kusalesu  dhammesu  no
hāni no vuḍḍhi 1-.
      Kathañca   bhikkhave   vuḍḍhi  hoti  kusalesu  dhammesu  no  ṭhiti  no
hāni   idha   bhikkhave   bhikkhu   yattako   hoti  saddhāya  sīlena  sutena
cāgena   paññāya   paṭibhāṇena   tassa   te   dhammā   neva   tiṭṭhanti
no   hāyanti   vuḍḍhimetaṃ   bhikkhave   vadāmi   kusalesu   dhammesu   no
ṭhitiṃ   no   hāniṃ   evaṃ   kho  bhikkhave  vuḍḍhi  hoti  kusalesu  dhammesu
no   ṭhiti   no   hāni   no  ce  bhikkhave  bhikkhu  paracittapariyāyakusalo
hoti   atha   sacittapariyāyakusalā   bhavissāmāti   evañhi   vo  bhikkhave
sikkhitabbaṃ.
     Kathañca   bhikkhave   sacittapariyāyakusalo   hoti  seyyathāpi  bhikkhave
itthī  vā  puriso  vā  daharo  yuvā  maṇḍanakajātiko  2-  ādāse vā
parisuddhe    pariyodāte    acche   vā   udakapatte   sakaṃ   mukhanimittaṃ
paccavekkhamāno   sace   tattha   passati  rajaṃ  vā  aṅgaṇaṃ  vā  tasseva
rajassa   vā  aṅgaṇassa  vā  pahānāya  vāyamati  no  ce  tattha  passati
rajaṃ    vā    aṅgaṇaṃ    vā   tenevattamano   hoti   paripuṇṇasaṅkappo
lābhā   vata  me  parisuddhaṃ  vata  meti  evameva  kho  bhikkhave  bhikkhuno
paccavekkhaṇā   bahukārā   hoti   kusalesu   dhammesu  abhijjhālu  nu  kho
bahulaṃ   viharāmi   anabhijjhālu   nu   kho   bahulaṃ  viharāmi  byāpannacitto
@Footnote: 1 Ma. no vuḍḍhi no hāni .  2 Yu. maṇḍanakajātiyo. sabbattha īdisameva.
Nu   kho   bahulaṃ   viharāmi   abyāpannacitto   nu   kho  bahulaṃ  viharāmi
thīnamiddhapariyuṭṭhito   nu   kho   bahulaṃ   viharāmi   vigatathīnamiddho   nu  kho
bahulaṃ   viharāmi   uddhato   nu   kho  bahulaṃ  viharāmi  anuddhato  nu  kho
bahulaṃ   viharāmi   vicikiccho   nu   kho   bahulaṃ   viharāmi   tiṇṇavicikiccho
nu   kho   bahulaṃ   viharāmi  kodhano  nu  kho  bahulaṃ  viharāmi  akkodhano
nu   kho   bahulaṃ   viharāmi   saṅkiliṭṭhacitto   nu   kho   bahulaṃ  viharāmi
asaṅkiliṭṭhacitto   nu   kho  bahulaṃ  viharāmi  sāraddhakāyo  nu  kho  bahulaṃ
viharāmi   asāraddhakāyo   nu   kho   bahulaṃ   viharāmi   kusīto  nu  kho
bahulaṃ   viharāmi   āraddhaviriyo  nu  kho  bahulaṃ  viharāmi  asamāhito  1-
nu kho bahulaṃ viharāmi samāhito nu kho bahulaṃ viharāmīti.
     {53.1}  Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu
bahulaṃ   viharāmi   byāpannacitto  bahulaṃ  viharāmi  thīnamiddhapariyuṭṭhito  bahulaṃ
viharāmi  uddhato  bahulaṃ  viharāmi  vicikiccho  bahulaṃ  viharāmi  kodhano bahulaṃ
viharāmi   saṅkiliṭṭhacitto   bahulaṃ   viharāmi  sāraddhakāyo  bahulaṃ  viharāmi
kusīto   bahulaṃ   viharāmi   asamāhito   bahulaṃ   viharāmīti  tena  bhikkhave
bhikkhunā   tesaṃyeva   pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  adhimatto
chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhi  ca  appaṭivānī  ca sati
ca    sampajaññañca   karaṇīyaṃ   seyyathāpi   bhikkhave   ādittacelo   vā
ādittasīso  vā  tasseva  celassa  vā  sīsassa  vā nibbāpanāya adhimattaṃ
@Footnote: 1 Ma. samāhito ... asamāhito ....
Chandañca   vāyāmañca   ussāhañca   ussoḷhiñca   appaṭivāniñca   satiñca
sampajaññañca   kareyya  evameva  kho  bhikkhave  tena  bhikkhunā  tesaṃyeva
pāpakānaṃ   akusalānaṃ  dhammānaṃ  pahānāya  adhimatto  chando  ca  vāyāmo
ca   ussāho   ca   ussoḷhi  ca  appaṭivānī  ca  sati  ca  sampajaññañca
karaṇīyaṃ.
     {53.2}  Sace  pana  bhikkhave  bhikkhu  paccavekkhamāno evaṃ jānāti
anabhijjhālu  bahulaṃ  viharāmi  abyāpannacitto  bahulaṃ  viharāmi  vigatathīnamiddho
bahulaṃ   viharāmi  tiṇṇavicikiccho  bahulaṃ  viharāmi  akkodhano  bahulaṃ  viharāmi
asaṅkiliṭṭhacitto  bahulaṃ  viharāmi  asāraddhakāyo bahulaṃ viharāmi āraddhaviriyo
bahulaṃ  viharāmi  samāhito  bahulaṃ  viharāmīti  tena bhikkhave bhikkhunā tesuyeva
kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 24 page 101-104. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2093              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2093              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=53&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7902              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7902              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]