ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [243]   39   Bhūtapubbaṃ   bhikkhave  devāsurasaṅgāmo  samupabyūḷho
ahosi  tasmiṃ  kho  pana  bhikkhave  saṅgāme  asurā  jiniṃsu  devā  [1]-
parājiyiṃsu  2-  parājitā  ca  bhikkhave devā apassiṃsveva uttarābhimukhā 3-
abhibhayiṃsu   4-  asurā  athakho  bhikkhave  devānaṃ  etadahosi  abhibhayanteva
kho asurā yannūna mayaṃ dutiyampi asurehi saṅgāmeyyāmāti.
     {243.1} Dutiyampi kho bhikkhave devā asurehi saṅgāmesuṃ dutiyampi kho
bhikkhave  asurā  5-  jiniṃsu  devā  parājiyiṃsu  parājitā ca bhikkhave devā
apassiṃsveva   uttarābhimukhā   abhibhayiṃsu   asurā  athakho  bhikkhave  devānaṃ
etadahosi   abhibhayanteva   kho   asurā   yannūna  mayaṃ  tatiyampi  asurehi
saṅgāmeyyāmāti.
     {243.2}  Tatiyampi  kho  bhikkhave devā asurehi saṅgāmesuṃ tatiyampi
@Footnote: 1 Yu. bhītā .  2 Ma. parājayiṃs. evamuparipi .   3 Ma. apayiṃsuyeva uttarenābhimukhā.
@evamuparipi .  4 Ma. abhiyiṃsu. evamuparipi .  5 Ma. asurāva. evamuparipi.
Kho   bhikkhave   asurā   jiniṃsu  devā  parājiyiṃsu  parājitā  ca  bhikkhave
devā   bhītā   devapureyeva   pavisiṃsu   devapuragatānañca   pana  bhikkhave
devānaṃ   etadahosi   bhīruttāṇagatena  kho  dāni  mayaṃ  etarahi  attanā
viharāma    akaraṇīyā    asurehīti    asurānampi    bhikkhave   etadahosi
bhīruttāṇagatena   kho  dāni  devā  etarahi  attanā  viharanti  akaraṇīyā
amhehīti.
     {243.3}  Bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo  samupabyūḷho ahosi
tasmiṃ  kho  ca  bhikkhave  saṅgāme devā jiniṃsu asurā parājiyiṃsu parājitā ca
bhikkhave  asurā  apassiṃsveva  dakkhiṇena  1-  mukhā  abhibhayiṃsu devā athakho
bhikkhave  asurānaṃ  etadahosi  abhibhayanteva  kho  devā yannūna mayaṃ dutiyampi
devehi saṅgāmeyyāmāti.
     {243.4}  Dutiyampi  kho  bhikkhave asurā devehi saṅgāmesuṃ dutiyampi
kho  bhikkhave  devā  jiniṃsu  asurā  parājiyiṃsu  parājitā ca bhikkhave asurā
apassiṃsveva  dakkhiṇena  1-  mukhā  abhibhayiṃsu  devā athakho bhikkhave asurānaṃ
etadahosi   abhibhayanteva   kho   devā   yannūna  mayaṃ  tatiyampi  devehi
saṅgāmeyyāmāti.
     {243.5}  Tatiyampi  kho  bhikkhave asurā devehi saṅgāmesuṃ tatiyampi
kho  bhikkhave  devā  jiniṃsu  asurā  parājiyiṃsu  parājitā ca bhikkhave asurā
bhītā  asurapureyeva  2-  pavisiṃsu  asurapuragatānañca  pana  bhikkhave  asurānaṃ
etadahosi   bhīruttāṇagatena   kho  dāni  mayaṃ  etarahi  attanā  viharāma
@Footnote: 1 Ma. dakkhiṇenābhimukhā .  2 Ma. asurapuraṃ-yeva.
Akaraṇīyā   devehīti   devānampi   bhikkhave   etadahosi  bhīruttāṇagatena
kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehīti.
     {243.6}  Evameva kho bhikkhave yasmiṃ samaye bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ
upasampajja   viharati   tasmiṃ   bhikkhave   samaye   bhikkhussa   evaṃ   hoti
bhīruttāṇagatena   kho   dānāhaṃ   etarahi   attanā   viharāmi  akaraṇīyo
mārassāti   mārassāpi   bhikkhave  pāpimato  evaṃ  hoti  bhīruttāṇagatena
kho   dāni   bhikkhu   etarahi  attanā  viharati  akaraṇīyo  mayhanti  yasmiṃ
bhikkhave   samaye   bhikkhu   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyajjhānaṃ
tatiyajjhānaṃ   catutthajjhānaṃ   upasampajja   viharati   tasmiṃ   bhikkhave  samaye
bhikkhussa   evaṃ   hoti   bhīruttāṇagatena  kho  dānāhaṃ  etarahi  attanā
viharāmi   akaraṇīyo   mārassāti   mārassāpi   bhikkhave  pāpimato  evaṃ
hoti   bhīruttāṇagatena   kho   dāni   bhikkhu   etarahi   attanā  viharati
akaraṇīyo mayhanti
     {243.7}   yasmiṃ   bhikkhave   samaye   bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
vuccati  bhikkhave  bhikkhu  antamakāsi  māraṃ  apadaṃ  bandhitvā  1-  māracakkhuṃ
adassanaṃ   gato  pāpimato  [2]-  yasmiṃ  bhikkhave  samaye  bhikkhu  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja    viharati    .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
@Footnote: 1 Ma. vadhitvā .   2 Ma. tiṇṇo loke visattikanti.
Natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.  sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati     .pe.     sabbaso     nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharati   paññāyapassa   disvā  āsavā
parikkhīṇā   honti   ayaṃ  vuccati  bhikkhave  bhikkhu  antamakāsi  māraṃ  apadaṃ
bandhitvā 1- māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikanti.



             The Pali Tipitaka in Roman Character Volume 23 page 450-453. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9493              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9493              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=243&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=202              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=243              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7050              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7050              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]