ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [239]  35  Seyyathāpi  bhikkhave gāvī pabbateyyā bālā abyattā
akkhettaññū  akusalā  visame  pabbate  carituṃ  tassā  evamassa  yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
apītapubbāni   ca  pānīyāni  piveyyanti  sā  purimaṃ  pādaṃ  na  suppatiṭṭhitaṃ
patiṭṭhāpetvā   pacchimaṃ  pādaṃ  uddhareyya  sā  na  ceva  agatapubbaṃ  disaṃ
gaccheyya   na  ca  akhāditapubbāni  tiṇāni  khādeyya  na  ca  apītapubbāni
ca  pānīyāni  piveyya  yasmiṃpassā  2-  dese  ṭhitāya evamassa yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
@Footnote: 1 Ma. paññāya cassa. evamuparipi .   2 Ma. yasmiṃ cassā. evamuparipi.
Apītapubbāni   ca   pānīyāni   piveyyanti   tañca   padesaṃ  na  sotthinā
paccāgaccheyya  taṃ  kissa  hetu  tathāhi  sā  bhikkhave  gāvī  pabbateyyā
bālā    abyattā    akkhettaññū   akusalā   visame   pabbate   carituṃ
evameva  kho  bhikkhave  idhekacco  bhikkhu  bālo  abyatto  akkhettaññū
akusalo  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ   upasampajja  viharituṃ  1-  so  taṃ  nimittaṃ
na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaṃ adhiṭṭhāti
     {239.1}   tassa  evaṃ  hoti  yannūnāhaṃ  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyajjhānaṃ  upasampajja  vihareyyanti  so na sakkoti vitakkavicārānaṃ
vūpasamā  .pe.  dutiyajjhānaṃ  upasampajja  viharituṃ  tassa evaṃ hoti yannūnāhaṃ
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamajjhānaṃ  upasampajja  vihareyyanti  so  na  sakkoti  vivicceva
kāmehi   .pe.   paṭhamajjhānaṃ   upasampajja  viharituṃ  ayaṃ  vuccati  bhikkhave
bhikkhu  ubhato  bhaṭṭho  ubhato  parihīno  seyyathāpi  sā  gāvī pabbateyyā
bālā abyattā akkhettaññū akusalā visame pabbate carituṃ.
     {239.2}  Seyyathāpi  bhikkhave  gāvī  pabbateyyā paṇḍitā byattā
khettaññū kusalā visame pabbate carituṃ tassā evamassa yannūnāhaṃ agatapubbañceva
disaṃ   gaccheyyaṃ   akhāditapubbāni   ca   tiṇāni   khādeyyaṃ   apītapubbāni
@Footnote: 1 Ma. viharati. evamuparipi.
Ca   pāṇīyāni   piveyyanti  sā  purimaṃ  pādaṃ  suppatiṭṭhitaṃ  patiṭṭhāpetvā
pacchimaṃ  pādaṃ  uddhareyya  sā  agatapubbañceva disaṃ gaccheyya akhāditapubbāni
ca   tiṇāni   khādeyya   apītapubbāni  ca  pānīyāni  piveyya  yasmiṃpassā
dese   ṭhitāya   evamassa   yannūnāhaṃ   agatapubbañceva   disaṃ  gaccheyyaṃ
akhāditapubbāni    ca   tiṇāni   khādeyyaṃ   apītapubbāni   ca   pānīyāni
piveyyanti  tañca  padesaṃ  sotthinā  paccāgaccheyya  taṃ  kissa  hetu tathā
hi  sā  bhikkhave  gāvī  pabbateyyā  paṇḍitā  byattā  khettaññū  kusalā
visame  pabbate  carituṃ  evameva  kho  bhikkhave  idhekacco  bhikkhu paṇḍito
byatto  khettaññū  kusalo  vivicceva  kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharituṃ
     {239.3}  so  taṃ  nimittaṃ  āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ
adhiṭṭhāti    tassa   evaṃ   hoti   yannūnāhaṃ   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ    dutiyajjhānaṃ    upasampajja    vihareyyanti    so    dutiyajjhānaṃ
anabhihisamāno  1-  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyajjhānaṃ upasampajja
viharati   so   taṃ   nimittaṃ   āsevati   bhāveti  bahulīkaroti  svādhiṭṭhitaṃ
adhiṭṭhāti   tassa  evaṃ  hoti  yannūnāhaṃ  pītiyā  ca  virāgā  upekkhako
ca  vihareyyaṃ  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeyyaṃ  yantaṃ
ariyā    ācikkhanti    upekkhako    satimā    sukhavihārīti   tatiyajjhānaṃ
upasampajja   vihareyyanti   so   tatiyajjhānaṃ   anabhihisamāno   pītiyā  ca
@Footnote: 1 Ma. anabhihiṃsamāno. evamuparipi.
Virāgā   .pe.   tatiyajjhānaṃ   upasampajja   viharati   so   taṃ   nimittaṃ
āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.4}  tassa  evaṃ  hoti  yannūnāhaṃ  sukhassa ca pahānā dukkhassa
ca    pahānā   pubbeva   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthajjhānaṃ    upasampajja    vihareyyanti    so
catutthajjhānaṃ   anabhihisamāno   sukhassa   ca   pahānā  .pe.  catutthajjhānaṃ
upasampajja  viharati  so  taṃ  nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ
adhiṭṭhāti   tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti     ākāsānañcāyatanaṃ     upasampajja    vihareyyanti    so
ākāsānañcāyatanaṃ    anabhihisamāno    sabbaso   rūpasaññānaṃ   samatikkamma
.pe.    ākāsānañcāyatanaṃ    upasampajja   viharati   so   taṃ   nimittaṃ
āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.5}  tassa  evaṃ  hoti  yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
vihareyyanti     so     viññāṇañcāyatanaṃ     anabhihisamāno     sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ    upasampajja    viharati   so   taṃ   nimittaṃ   āsevati
bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.6}  tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
vihareyyanti         so        ākiñcaññāyatanaṃ        anabhihisamāno
Sabbaso       viññāṇañcāyatanaṃ      samatikkamma      natthi      kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati   so   taṃ   nimittaṃ   āsevati
bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.7}  tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    vihareyyanti   so
nevasaññānāsaññāyatanaṃ     anabhihisamāno     sabbaso    ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja  viharati  so  taṃ  nimittaṃ
āsevati   bhāveti  bahulīkaroti  svādhiṭṭhitaṃ  adhiṭṭhāti  tassa  evaṃ  hoti
yannūnāhaṃ       sabbaso       nevasaññānāsaññāyatanaṃ       samatikkamma
saññāvedayitanirodhaṃ   upasampajja   vihareyyanti   so   saññāvedayitanirodhaṃ
anabhihisamāno      sabbaso      nevasaññānāsaññāyatanaṃ      samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati.
     {239.8}  Yato  kho  bhikkhave bhikkhu taṃ tadeva samāpattiṃ samāpajjatipi
vuṭṭhātipi   tassa  mudu  cittaṃ  hoti  kammaññaṃ  mudunā  cittena  kammaññena
appamāṇo    samādhi   hoti   subhāvito   so   appamāṇena   samādhinā
subhāvitena   yaṃ   yasseva   1-   abhiññāsacchikaraṇīyassa   dhammassa   cittaṃ
abhininnāmeti     abhiññāsacchikiriyāya     tatra    tatreva    sakkhibhabbataṃ
pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati  anekavihitaṃ  iddhividhaṃ
paccanubhaveyyaṃ   ekopi   hutvā   bahudhā  assaṃ  bahudhāpi  hutvā  eko
assaṃ   .pe.   yāva   brahmalokāpi   kāyena  vasaṃ  vatteyyanti  tatra
tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati
@Footnote: 1 Ma. yassa yassa.
Dibbāya   sotadhātuyā  .pe.  sati  sati  āyatane  so  sace  ākaṅkhati
parasattānaṃ   parapuggalānaṃ   cetasā   ceto   paricca  pajāneyyaṃ  sarāgaṃ
vā  cittaṃ  sarāgaṃ  cittanti  pajāneyyaṃ  vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajāneyyaṃ   sadosaṃ   vā   cittaṃ   sadosaṃ  cittanti  pajāneyyaṃ  vītadosaṃ
vā   cittaṃ   vītadosaṃ   cittanti   pajāneyyaṃ  samohaṃ  vā  cittaṃ  samohaṃ
cittanti   pajāneyyaṃ   vītamohaṃ  vā  cittaṃ  vītamohaṃ  cittanti  pajāneyyaṃ
saṅkhittaṃ   vā  cittaṃ  vikkhittaṃ  vā  cittaṃ  mahaggataṃ  vā  cittaṃ  amahaggataṃ
vā   cittaṃ   sauttaraṃ   vā   cittaṃ  anuttaraṃ  vā  cittaṃ  asamāhitaṃ  vā
cittaṃ   samāhitaṃ   vā   cittaṃ   vimuttaṃ   vā  cittaṃ  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajāneyyanti   tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti
sati sati āyatane
     {239.9}    so    sace   ākaṅkhati   anekavihitaṃ   pubbenivāsaṃ
anussareyyaṃ   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo  .pe.  iti
sākāraṃ    sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussareyyanti   tatra
tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati
dibbena   cakkhunā   visuddhena   atikkantamānusakena  .pe.  yathākammūpage
satte    pajāneyyanti   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti   sati
sati  āyatane  so  sace  ākaṅkhati  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja   vihareyyanti   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti  sati
sati āyataneti.



             The Pali Tipitaka in Roman Character Volume 23 page 433-438. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9139              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9139              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=239&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=198              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6945              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6945              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]