ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [212]  8  Ekaṃ  samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Athakho   sajjho   paribbājako   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  sajjho  paribbājako  bhagavantaṃ
etadavoca   ekamidāhaṃ  bhante  samayaṃ  bhagavā  idheva  rājagahe  viharāmi
giribbaje   tatra  me  bhante  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yo  so  sajjha  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro
anuppattasadattho         parikkhīṇabhavasaññojano         sammadaññāvimutto
abhabbo   so   pañcaṭṭhānāni   ajjhācarituṃ   abhabbo   khīṇāsavo   bhikkhu
Sañcicca   pāṇaṃ   jīvitā   voropetuṃ   abhabbo  khīṇāsavo  bhikkhu  adinnaṃ
theyyasaṅkhātaṃ    ādātuṃ    abhabbo   khīṇāsavo   bhikkhu   methunaṃ   dhammaṃ
paṭisevituṃ   abbhabo   khīṇāsavo   bhikkhu   sampajānamusā   bhāsituṃ  abhabbo
khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme   paribhuñjituṃ   seyyathāpi  pubbe
agāriyabhūto   kacci   metaṃ   bhante  bhagavato  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritanti.
     {212.1}   Taggha   te   etaṃ  sajjha  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritaṃ  pubbe  cāhaṃ  sajjha  etarahi  ca  evaṃ  vadāmi  yo  so bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano        sammadaññāvimutto       abhabbo       so
navaṭṭhānāni     ajjhācarituṃ    abhabbo    khīṇāsavo    bhikkhu    sañcicca
pāṇaṃ   jīvitā  voropetuṃ  .pe.  abhabbo  khīṇāsavo  bhikkhu  sannidhikārakaṃ
kāme   paribhuñjituṃ   seyyathāpi   pubbe  agāriyabhūto  abhabbo  khīṇāsavo
bhikkhu   buddhaṃ   paccakkhātuṃ   abhabbo   khīṇāsavo  bhikkhu  dhammaṃ  paccakkhātuṃ
abhabbo   khīṇāsavo   bhikkhu   saṅghaṃ  paccakkhātuṃ  abhabbo  khīṇāsavo  bhikkhu
sikkhaṃ  paccakkhātuṃ  pubbe  cāhaṃ  sajjha  etarahi  ca  evaṃ  vadāmi yo so
bhikkhu   arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo  ohitabhāro  anuppatta-
sadattho      parikkhīṇabhavasaññojano      sammadaññāvimutto      abhabbo
so imāni navaṭṭhānāni ajjhācaritunti.



             The Pali Tipitaka in Roman Character Volume 23 page 384-385. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8127              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8127              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=212&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=212              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6542              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6542              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]