ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [207]  3  Ekaṃ  samayaṃ  bhagavā  cālikāyaṃ  viharati cālikapabbate.
Tena   kho  pana  samayena  āyasmā  meghiyo  bhagavato  upaṭṭhāko  hoti
athakho   āyasmā   meghiyo   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ   ṭhito   kho
āyasmā   meghiyo   bhagavantaṃ   etadavoca   icchāmahaṃ  bhante  jantugāmaṃ
@Footnote: 1 Ma. bhikkhu bhikkhu. evamīdisesu ṭhānesupi.
Piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti.
     {207.1}   Athakho   āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  jantugāmaṃ  piṇḍāya  pāvisi  jantugāme  piṇḍāya  caritvā
pacchābhattaṃ  piṇḍapātapaṭikkanto  yena  kimikāḷāya  nadiyā  tīraṃ tenupasaṅkami
addasā  kho  āyasmā  meghiyo  kimikāḷāya  nadiyā  tīre jaṅghavihāraṃ 1-
anucaṅkamamāno   anuvicaramāno   ambavanaṃ   pāsādikaṃ   ramaṇīyaṃ  disvānassa
etadahosi   pāsādikaṃ   vatidaṃ   ambavanaṃ   ramaṇīyaṃ  alaṃ  vatidaṃ  kulaputtassa
padhānatthikassa   padhānāya   sace  maṃ  bhagavā  anujāneyya  āgaccheyyāhaṃ
imaṃ   ambavanaṃ   padhānāyāti   athakho   āyasmā  meghiyo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno  kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca  idhāhaṃ
bhante   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya  jantugāmaṃ  piṇḍāya
pāvisiṃ   jantugāme   piṇḍāya   caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto
yena   kimikāḷāya   nadiyā   tīraṃ  tenupasaṅkamiṃ  addasaṃ  kho  ahaṃ  bhante
kimikāḷāya   nadiyā   tīre   jaṅghavihāraṃ   anucaṅkamamāno   anuvicaramāno
ambavanaṃ    pāsādikaṃ    ramaṇīyaṃ   disvāna   me   etadahosi   pāsādikaṃ
vatidaṃ   ambavanaṃ   ramaṇīyaṃ  alaṃ  vatidaṃ  kulaputtassa  padhānatthikassa  padhānāya
sace  maṃ  bhagavā  anujāneyya  āgaccheyyāhaṃ  imaṃ  ambavanaṃ  padhānāyāti
sace  maṃ  bhagavā  anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ  padhānāyāti .
Evaṃ  2-  vutte  bhagavā  āyasmantaṃ meghiyaṃ etadavoca 2- āgamehi tāva
@Footnote: 1 Ma. jaṅghāvihāraṃ. evamuparipi .  2-2 Ma. ime pāṭhā natthi.
Meghiya ekakamhi 1- tāva yāva aññopi koci bhikkhu dissatūti  2-.
     {207.2}   Dutiyampi  kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca
bhagavato   bhante   natthi   kiñci   uttarikaraṇīyaṃ   natthi   katassa  paṭicayo
mayhaṃ  kho  pana  bhante  atthi  uttarikaraṇīyaṃ  atthi  katassa  paṭicayo  sace
maṃ  bhagavā  anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ padhānāyāti. Āgamehi
tāva meghiya ekakamhi tāva yāva aññopi koci bhikkhu dissatūti.
     {207.3}  Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato
bhante  natthi  kiñci  uttarikaraṇīyaṃ  natthi  katassa  paṭicayo  mayhaṃ  kho  pana
bhante   atthi   uttarikaraṇīyaṃ   atthi   katassa  paṭicayo  sace  maṃ  bhagavā
anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ  padhānāyāti. Padhānanti kho meghiya
vadamānaṃ kinti vadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti.
     {207.4}   Athakho   āyasmā   meghiyo   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  yena  taṃ ambavanaṃ tenupasaṅkami upasaṅkamitvā
taṃ  ambavanaṃ  ajjhogāhetvā  aññatarasmiṃ  rukkhamūle  divāvihāraṃ  nisīdi .
Athakho   āyasmato   meghiyassa   tasmiṃ  ambavane  viharantassa  yebhuyyena
tayo   pāpakā   akusalā   vitakkā  samudācaranti  seyyathīdaṃ  kāmavitakko
byāpādavitakko  vihiṃsāvitakko  .  athakho  āyasmato meghiyassa etadahosi
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  saddhāya  ca  vatamhā  agārasmā
anagāriyaṃ  pabbajitā  atha  ca  panimehi  tīhi  pāpakehi  akusalehi vitakkehi
anvāsattā kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti.
@Footnote: 1 Sī. Yu. ekakamhā .   2 Ma. āgacchatīti. evamuparipi.
     {207.5}   Athakho  āyasmā  meghiyo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   meghiyo  bhagavantaṃ  etadavoca  idha  mayhaṃ  bhante  tasmiṃ
ambavane   viharantassa   yebhuyyena   tayo   pāpakā   akusalā  vitakkā
samudācaranti    seyyathīdaṃ   kāmavitakko   byāpādavitakko   vihiṃsāvitakko
tassa  mayhaṃ  bhante  etadahosi  acchariyaṃ  vata  bho abbhutaṃ vata bho saddhāya
vatamhā  agārasmā  anagāriyaṃ  pabbajitā  atha  ca  panimehi  tīhi pāpakehi
akusalehi    vitakkehi    anvāsattā   kāmavitakkena   byāpādavitakkena
vihiṃsāvitakkenāti    .    aparipakkāya   meghiya   cetovimuttiyā   pañca
dhammā paripākāya saṃvattanti katame pañca
     {207.6}  idha  meghiya  bhikkhu  kalyāṇamitto  hoti  kalyāṇasahāyo
kalyāṇasampavaṅko  aparipakkāya  meghiya  cetovimuttiyā  ayaṃ  paṭhamo dhammo
paripākāya saṃvattati.
     {207.7}  Puna  caparaṃ  meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati   sikkhāpadesu   aparipakkāya   meghiya  cetovimuttiyā  ayaṃ  dutiyo
dhammo paripākāya saṃvattati.
     {207.8}   Puna   caparaṃ  meghiya  bhikkhu  yāyaṃ  kathā  abhisallekhikā
cetovivaraṇasappāyā   seyyathīdaṃ   appicchakathā   santuṭṭhikathā  pavivekakathā
Asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiṇāṇadassanakathā   evarūpiyā   kathāya   nikāmalābhī  hoti  akicchalābhī
akasiralābhī   aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  tatiyo  dhammo
paripākāya saṃvattati.
     {207.9} Puna caparaṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  aparipakkāya  meghiya  cetovimuttiyā  ayaṃ
catuttho dhammo paripākāya saṃvattati.
     {207.10}  Puna  caparaṃ  meghiya  bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  pañcamo  dhammo  paripākāya
saṃvattati.
     {207.11}    Kalyāṇamittassetaṃ    meghiya    bhikkhuno   pāṭikaṅkhaṃ
kalyāṇasahāyassa     kalyāṇasampavaṅkassa     sīlavā    bhavissati    .pe.
Samādāya     sikkhissati     sikkhāpadesu     kalyāṇamittassetaṃ    meghiya
bhikkhuno       pāṭikaṅkhaṃ       kalyāṇasahāyassa      kalyāṇasampavaṅkassa
yāyaṃ     kathā     abhisallekhikā     cetovivaraṇasappāyā     seyyathīdaṃ
appicchakathā     .pe.     vimuttiñāṇadassanakathā    evarūpiyā    kathāya
nikāmalābhī     bhavissati    akicchalābhī    akasiralābhī    kalyāṇamittassetaṃ
meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa    kalyāṇasampavaṅkassa
āraddhaviriyo    viharissati   .pe.   anikkhittadhuro    kusalesu   dhammesu
Kalyāṇamittassetaṃ     meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa
kalyāṇasampavaṅkassa    paññavā    bhavissati   .pe.   sammādukkhayagāminiyā
tena   ca   pana   meghiya   bhikkhunā   imesu  pañcasu  dhammesu  patiṭṭhāya
cattāro   dhammā   uttariṃ   bhāvetabbā   asubhā  bhāvetabbā  rāgassa
pahānāya   mettā   bhāvetabbā  byāpādassa  pahānāya  ānāpānassati
bhāvetabbā       vitakkūpacchedāya       aniccasaññā      bhāvetabbā
asmimānasamugghātāya       aniccasaññino       meghiya      anattasaññā
saṇṭhāti     anattasaññī     assamimānasamugghātaṃ     pāpuṇāti    diṭṭheva
dhamme nibbānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 366-371. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7761              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7761              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=207&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=166              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=207              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6445              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6445              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]