ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [167]   77   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ    .    athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi    vesāliyaṃ   piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi    gaṇhāhi    ānanda   nisīdanaṃ   yena   pāvālacetiyaṃ   1-
tenupasaṅkamissāma   divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito
piṭṭhito anubandhi.
     {167.1} Athakho bhagavā yena pāvālacetiyaṃ tenupasaṅkami upasaṅkamitvā
paññatte   āsane   nisīdi   nisajja   kho   bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenacetiyaṃ  ramaṇīyaṃ
gotamakacetiyaṃ     ramaṇīyaṃ     bahuputtakacetiyaṃ     ramaṇīyaṃ    sattambacetiyaṃ
ramaṇīyaṃ   sārandadacetiyaṃ   ramaṇīyaṃ   pāvālacetiyaṃ   yassa  kassaci  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā  ākaṅkhamāno  so  ānanda  kappaṃ  vā  tiṭṭheyya
kappāvasesaṃ  vā  tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā tiṭṭheyya kappāvasesaṃ vāti.
Evampi  kho  āyasmā  ānando  bhagavatā  oḷārike nimitte kariyamāne
@Footnote: 1 Ma. cāpālaṃ cetiyaṃ. Yu. cāpālacetiyaṃ. evamuparipi.
Oḷārike   obhāse   kariyamāne   nāsakkhi   paṭivijjhituṃ   na   bhagavantaṃ
yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   bhante  sugato  kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     {167.2}  Dutiyampi  kho  bhagavā  .  tatiyampi kho bhagavā āyasmantaṃ
ānandaṃ  āmantesi  ramaṇīyā  ānanda  vesālī  ramaṇīyaṃ udenacetiyaṃ ramaṇīyaṃ
gotamakacetiyaṃ   ramaṇīyaṃ   bahuputtakacetiyaṃ   ramaṇīyaṃ   sattambacetiyaṃ   ramaṇīyaṃ
sārandadacetiyaṃ   ramaṇīyaṃ   pāvālacetiyaṃ  yassa  kassaci  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  .pe.  ākaṅkhamāno  ānanda  tathāgato  kappaṃ vā tiṭṭheyya
kappāvasesaṃ  vāti  evampi  kho  āyasmā  ānando  bhagavatā oḷārike
nimitte  kariyamāne  oḷārike  obhāse  kariyamāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu  bhante
sugato   kappaṃ  bahujanahitāya  bahujanasukhāya  lokānukampāya  atthāya  hitāya
sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     {167.3}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi gaccha tvaṃ
ānanda   yassa  dāni  kālaṃ  maññasīti  .  evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
     {167.4}  Athakho māro pāpimā acirapakkante āyasmante ānande
Bhagavantaṃ etadavoca
     {167.5}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti   viyattā   vinītā   visāradā  pattayogakkhemā
bahussutā   dhammadharā  dhammānudhammapaṭipannā  sāmīcipaṭipannā  anudhammacārino
sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  desissanti  1-  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desissantīti   etarahi   bhante  bhikkhū  bhagavato  sāvakā  viyattā  vinītā
visāradā   pattayogakkhemā   bahussutā   dhammadharā   dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ desenti
     {167.6}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
bhikkhuniyo  na  sāvikā  bhavissanti  .pe.  yāva  me  upāsakā na sāvakā
bhavissanti   .pe.  yāva  me  upāsikā  na  sāvikā  bhavissanti  viyattā
vinītā    visāradā   pattayogakkhemā   bahussutā   dhammadharā   dhammānu-
dhammapaṭipannā    sāmīcipaṭipannā    anudhammacāriniyo    sakaṃ    ācariyakaṃ
@Footnote: 1 Ma. desessanti. evamuparipi.
Uggahetvā    ācikkhissanti   desissanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ  desissantīti
etarahi   bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā  visāradā
pattayogakkhemā      bahussutā      dhammadharā      dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhanti    desenti    paññapenti    paṭṭhapenti   vivaranti   vibhajanti
uttānīkaronti     uppannaṃ     parappavādaṃ     sahadhammena     suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti
     {167.7}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
idaṃ   brahmacariyaṃ   na   iddhañceva  bhavissati  phītañca  vitthārikaṃ  bāhujaññaṃ
puthubhūtaṃ   yāva   devamanussehi   suppakāsitanti   etarahi  bhante  bhagavato
brahmacariyaṃ   iddhañceva   phītañca   vitthārikaṃ   bāhujaññaṃ   puthubhūtaṃ   yāva
devamanussehi   suppakāsitaṃ   parinibbātudāni   bhante   bhagavā  parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavatoti   .  appossuko  tvaṃ
pāpima   hohi   naciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito  tiṇṇaṃ
māsānaṃ    accayena    tathāgato    parinibbāyissatīti    athakho   bhagavā
pāvālacetiye   sato   sampajāno   āyusaṅkhāraṃ  ossajji  ossajjite
Bhagavatā   āyusaṅkhāre   mahā   bhūmicālo   ahosi  bhiṃsanako  salomahaṃso
devadundubhiyo   ca   phaliṃsu   athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
         tulamatulañca sambhavaṃ           bhavasaṅkhāramavassajji muni
         ajjhattarato samāhito      abhindi kavacamivattasambhavanti.
     {167.8}  Athakho  āyasmato  ānandassa  etadahosi  mahā vatāyaṃ
bhūmicālo   sumahā   vatāyaṃ  bhūmicālo  bhiṃsanako  salomahaṃso  devadundubhiyo
ca  phaliṃsu  ko  nu  kho  hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti
athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
ānando   bhagavantaṃ   etadavoca  mahā  vatāyaṃ  bhante  bhūmicālo  sumahā
vatāyaṃ   bhante   bhūmicālo  bhiṃsanako  salomahaṃso  devadundubhiyo  ca  phaliṃsu
ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     {167.9}  Aṭṭhime  ānanda  hetū  aṭṭha paccayā mahato bhūmicālassa
pātubhāvāya   katame   aṭṭha   yaṃ   ānanda  mahāpaṭhavī  udake  patiṭṭhitā
udakaṃ   vāte   patiṭṭhitaṃ   vāto   ākāsaṭṭho   hoti   so   ānanda
samayo   yaṃ   mahāvātā  vāyanti  mahāvātā  vāyantā  udakaṃ  kampenti
udakaṃ  kampitaṃ  paṭhaviṃ  kampeti  ayaṃ  ānanda  paṭhamo  hetu  paṭhamo paccayo
mahato   bhūmicālassa   pātubhāvāya   .  puna  caparaṃ  ānanda  samaṇo  vā
Brāhmaṇo  vā  iddhimā cetovasippatto devatā vā mahiddhikā mahānubhāvā
tassa   parittā   paṭhavīsaññā   bhāvitā   hoti   appamāṇā  āposaññā
so   imaṃ   paṭhaviṃ  kampeti  saṃkampeti  sampakampeti  [1]-  ayaṃ  ānanda
dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {167.10}  Puna  caparaṃ  ānanda  yadā  bodhisatto  tusitā  kāyā
cavitvā   sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati
saṃkampati  sampakampati  ayaṃ  ānanda  tatiyo  hetu  tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {167.11}    Puna   caparaṃ   ānanda   yadā   bodhisatto   sato
sampajāno   mātu   kucchismā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṃkampati
sampakampati   ayaṃ   ānanda   catuttho   hetu   catuttho  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {167.12}   Puna   caparaṃ   ānanda   yadā   tathāgato   anuttaraṃ
sammāsambodhiṃ     abhisambujjhati     tadāyaṃ    paṭhavī    kampati    saṃkampati
sampakampati   ayaṃ   ānanda   pañcamo   hetu   pañcamo  paccayo  mahato
bhūmicālassa  pātubhāvāya  .  puna  caparaṃ  ānanda  yadā  tathāgato anuttaraṃ
dhammacakkaṃ    pavatteti    tadāyaṃ   paṭhavī   kampati   saṃkampati   sampakampati
ayaṃ   ānanda   chaṭṭho   hetu   chaṭṭho   paccayo   mahato   bhūmicālassa
pātubhāvāya.
     {167.13}  Puna  caparaṃ  ānanda  yadā  tathāgato  sato sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati   saṃkampati  sampakampati
ayaṃ   ānanda   sattamo   hetu   sattamo   paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {167.14}   Puna  caparaṃ  ānanda  yadā  tathāgato  anupādisesāya
@Footnote: 1 Ma. sampavedeti. evamīdisesu ṭhānesupi.
Nibbānadhātuyā     parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṃkampati
sampakampati   ayaṃ   ānanda   aṭṭhamo   hetu   aṭṭhamo  paccayo  mahato
bhūmicālassa   pātubhāvāya   .   ime   kho  ānanda  aṭṭha  hetū  aṭṭha
paccayā mahato bhūmicālassa pātubhāvāyāti.
                      Cālavaggo dutiyo
                        tassuddānaṃ
         icchā alañca saṅkhittaṃ      bhayā abhibhunā te 1- saha
         vimokkho dve ca vohārā     parisā bhūmicālena cāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 23 page 318-324. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6761              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6761              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=167&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=143              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6177              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6177              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]