ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [137]   47  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde  .  athakho visākhā migāramātā .pe. Ekamantaṃ nisīdi.
Ekamantaṃ   nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca  aṭṭhahi
kho  visākhe  dhammehi  samannāgato  mātugāmo  kāyassa bhedā parammaraṇā
manāpakāyikānaṃ   devānaṃ   sahabyataṃ   upapajjati  .  katamehi  aṭṭhahi  idha
visākhe   mātugāmo   yassa   mātāpitaro   bhattuno  denti  atthakāmā
hitesino   anukampakā   anukampaṃ   upādāya   tassa   hoti  pubbuṭṭhāyinī
pacchānipātinī   kiṃkārapaṭissāvinī   manāpacārinī  piyavādinī  .pe.  cāgavatī
@Footnote: 1 Ma. issācārenātipi.
Kho  pana  hoti  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  muttacāgī
payatapāṇī  vossaggaratā  yācayogā  dānasaṃvibhāgaratā. Imehi kho visākhe
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ         bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ       issāvādena rosaye
         bhattu ca garuno sabbe         paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā            saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī           bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 273-274. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5841              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5841              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=137&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=137              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]