ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [113]  23  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Tatra   kho   bhagavā   bhikkhū   āmantesi   sattahi   bhikkhave  acchariyehi
abbhutadhammehi   samannāgataṃ   hatthaṃ   āḷavakaṃ   dhāretha   katamehi  sattahi
saddho   bhikkhave  hatthako  āḷavako  sīlavā  bhikkhave  hatthako  āḷavako
hirimā  bhikkhave  hatthako  āḷavako  ottappī  bhikkhave  hatthako āḷavako
bahussuto  bhikkhave  hatthako  āḷavako  cāgavā  bhikkhave hatthako āḷavako
paññavā   bhikkhave   hatthako   āḷavako   imehi   kho  bhikkhave  sattahi
acchariyehi   abbhutadhammehi   samannāgataṃ   hatthakaṃ  āḷavakaṃ  dhārethāti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {113.1}   Athakho   aññataro   bhikkhu   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  athakho  hatthako  āḷavako
yena   so   bhikkhu   tenupasaṅkami  upasaṅkamitvā  taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  so  bhikkhu
etadavoca
     {113.2}   sattahi   kho  tvaṃ  āvuso  acchariyehi  abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi  samannāgato  bhagavatā  byākatoti .
Kaccittha   bhante   na  koci  gihī  ahosi  odātavasanoti  .  na  hettha
Āvuso   koci  gihī  ahosi  odātavasanoti  .  sādhu  bhante   yadettha
na koci gihī ahosi odātavasanoti.
     {113.3}   Athakho   so   bhikkhu  hatthakassa  āḷavakassa  nivesane
piṇḍapātaṃ  gahetvā  uṭṭhāyāsanā  pakkāmi  athakho  so  bhikkhu pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  ekamantaṃ  nisinno  kho  so
bhikkhu bhagavantaṃ etadavoca
     {113.4}     idhāhaṃ     bhante     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkamiṃ
upasaṅkamitvā    paññatte   āsane   nisīdiṃ   athakho   bhante   hatthako
āḷavako    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  ahaṃ  bhante  hatthakaṃ  āḷavakaṃ
etadavocaṃ    sattahi   kho   tvaṃ   āvuso   acchariyehi   abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi   samannāgato   bhagavatā   byākatoti
evaṃ   vutte   bhante   hatthako   āḷavako   maṃ   etadavoca  kaccittha
bhante   na   koci  gihī  ahosi  odātavasanoti  .  na  hettha  āvuso
koci   gihī  ahosi  odātavasanoti  .  sādhu  bhante  yadettha  na  koci
gihī  ahosi  odātavasanoti  .  sādhu  sādhu  bhikkhu  appiccho  so [1]-
@Footnote: 1 Ma. bhikkhu.
Kulaputto  santeyeva  attani  kusale  dhamme  na  icchati parehi ñāyamāne
tenahi   tvaṃ   bhikkhu   iminā  1-  acchariyena  abbhutadhammena  samannāgataṃ
hatthakaṃ āḷavakaṃ dhārehi yadidaṃ .pe. Appicchatāyāti.



             The Pali Tipitaka in Roman Character Volume 23 page 220-222. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4698              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4698              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=113&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=113              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5523              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5523              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]