ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [112]  22  Ekaṃ  samayaṃ  bhagavā  vajjīsu viharati hatthigāme. Tatra
kho  bhagavā  bhikkhū  āmantesi  aṭṭhahi  bhikkhave  acchariyehi  abbhutadhammehi
samannāgataṃ    uggaṃ    gahapatiṃ   hatthigāmakaṃ   dhārethāti   .   idamavoca
bhagavā   idaṃ   vatvāna  sugato  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho
aññataro     bhikkhu     pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya
@Footnote: 1 Sī. katamehipahaṃ. Yu. katamehipāhaṃ .   2 Ma. dhārehīti. evamuparipi.

--------------------------------------------------------------------------------------------- page216.

Yena uggassa gahapatino hatthigāmakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho uggo gahapati hatthigāmako yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho uggaṃ gahapatiṃ hatthigāmakaṃ so bhikkhu etadavoca aṭṭhahi kho tvaṃ gahapati acchariyehi abbhutadhammehi samannāgato bhagavatā byākato katame te gahapati aṭṭha acchariyā abbhutadhammā yehi tvaṃ samannāgato bhagavatā byākatoti. {112.1} Na kho ahaṃ bhante jānāmi katamehi aṭṭhahi acchariyehi abbhutadhammehi samannāgato bhagavatā byākato api ca bhante ye me aṭṭha acchariyā abbhutadhammā saṃvijjanti te suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ gahapatīti kho so bhikkhu uggassa gahapatino hatthigāmakassa paccassosi . uggo gahapati hatthigāmako etadavoca yadāhaṃ bhante nāgavane paricaranto bhagavantaṃ paṭhamaṃ dūratova addasaṃ saha dassaneneva me bhante bhagavato cittaṃ pasīdi surāmado ca pahiyyi ayaṃ kho me bhante paṭhamo acchariyo abbhutadhammo saṃvijjati. {112.2} So kho ahaṃ bhante pasannacitto bhagavantaṃ payirupāsiṃ tassa me bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā maṃ bhagavā aññāsi kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā

--------------------------------------------------------------------------------------------- page217.

Dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhavatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kho me tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti so kho ahaṃ bhante diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane tattheva buddhañca dhammañca saṅghañca saraṇaṃ agamāsiṃ brahmacariyapañcamāni ca sikkhāpadāni samādayiṃ ayaṃ kho me bhante dutiyo acchariyo abbhutadhammo saṃvijjati. {112.3} Tassa mayhaṃ bhante catasso komāriyo pajāpatiyo ahesuṃ athakhvāhaṃ bhante yena tā pajāpatiyo tenupasaṅkamiṃ upasaṅkamitvā tā pajāpatiyo etadavocaṃ mayā kho bhaginiyo brahmacariyapañcamāni sikkhāpadāni samādinnāni yā icchati sā imeva bhoge bhuñjatu puññāni ca karotu sakāni vā ñātikulāni gacchatu hoti vā pana purisādhippāyo kassa vo dammīti evaṃ vutte sā bhante jeṭṭhā pajāpati maṃ etadavoca itthannāmassa maṃ ayyaputta purisassa dehīti athakho ahaṃ bhante taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅgāraṃ gahetvā tassa purisassa oṇojesiṃ komāriṃ kho panāhaṃ bhante dānaṃ pariccajanto nābhijānāmi cittassa aññathattaṃ ayaṃ kho me bhante tatiyo acchariyo abbhutadhammo saṃvijjati . saṃvijjanti

--------------------------------------------------------------------------------------------- page218.

Kho pana me bhante kule bhogā te ca kho appaṭivibhattā sīlavantehi kalyāṇadhammehi ayaṃ kho me bhante catuttho acchariyo abbhutadhammo saṃvijjati. {112.4} Yaṃ kho panāhaṃ bhante bhikkhuṃ payirupāsāmi sakkaccaṃyeva payirupāsāmi no asakkaccaṃ so ce me āyasmā dhammaṃ desesi 1- sakkaccaṃyeva suṇāmi no asakkaccaṃ no ce me āyasmā dhammaṃ desesi 1- ahamassa dhammaṃ desemi ayaṃ kho me bhante pañcamo acchariyo abbhutadhammo saṃvijjati. {112.5} Anacchariyaṃ kho pana me bhante saṅghe nimantite devatā upasaṅkamitvā ārocenti asoko gahapati bhikkhu ubhatobhāgavimutto asoko paññāvimutto asoko kāyasakkhi asoko diṭṭhippatto asoko saddhāvimutto asoko dhammānusārī asoko saddhānusārī asoko sīlavā kalyāṇadhammo asoko dussīlo pāpadhammoti saṅghaṃ kho panāhaṃ bhante parivisanto nābhijānāmi evaṃ cittaṃ uppādento imassa vā thokaṃ demi imassa vā bahukanti athakhvāhaṃ bhante samacittova demi ayaṃ kho me bhante chaṭṭho acchariyo abbhutadhammo saṃvijjati. {112.6} Anacchariyaṃ kho pana maṃ bhante devatā upasaṅkamitvā ārocenti svākkhāto gahapati bhagavatā dhammoti evaṃ vutte ahaṃ bhante tā devatā evaṃ vadāmi vadeyyātha vā evaṃ kho tumhe devate no vā vadeyyātha athakho svākkhāto bhagavatā dhammoti na kho panāhaṃ bhante abhijānāmi tatonidānaṃ cittassa uṇṇanti maṃ vā devatā upasaṅkamanti ahaṃ @Footnote: 1 Ma. deseti.

--------------------------------------------------------------------------------------------- page219.

Vā devatāhi saddhiṃ sallapāmi ayaṃ kho me bhante sattamo acchariyo abbhutadhammo saṃvijjati. {112.7} Sace kho panāhaṃ bhante bhagavatā 1- paṭhamataraṃ kālaṃ kareyyaṃ anacchariyaṃ kho panetaṃ yammaṃ bhagavā evaṃ byākareyya natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto uggo gahapati hatthigāmako puna imaṃ lokaṃ āgaccheyyāti ayaṃ kho me bhante aṭṭhamo acchariyo abbhutadhammo saṃvijjati. {112.8} Ime kho bhante aṭṭha acchariyā abbhutadhammā saṃvijjanti na ca kho ahaṃ jānāmi katamehi cāhaṃ aṭṭhahi acchariyehi abbhutadhammehi samannāgato bhagavatā byākatoti. {112.9} Athakho so bhikkhu uggassa gahapatino hatthigāmakassa nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi athakho so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu yāvatako ahosi uggena gahapatinā hatthigāmakena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi . sādhu sādhu bhikkhu yathā taṃ uggo gahapati hatthigāmako sammā byākaramāno byākareyya imeheva kho bhikkhu aṭṭhahi acchariyehi abbhutadhammehi samannāgato uggo gahapati hatthigāmako mayā byākato imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutadhammehi samannāgataṃ uggaṃ gahapatiṃ hatthigāmakaṃ dhārethāti. @Footnote: 1 Ma. bhagavato.


             The Pali Tipitaka in Roman Character Volume 23 page 215-219. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4606&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4606&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=112&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=112              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5514              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5514              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]