ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [4]  Sattimāni  bhikkhave  balāni . Katamāni satta saddhābalaṃ viriyabalaṃ
hirībalaṃ    ottappabalaṃ    satibalaṃ    samādhibalaṃ   paññābalaṃ   .   katamañca
bhikkhave   saddhābalaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Satthā devamanussānaṃ buddho bhagavāti idaṃ vuccati bhikkhave saddhābalaṃ.
     {4.1} Katamañca bhikkhave viriyabalaṃ idha bhikkhave ariyasāvako āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu  idaṃ  vuccati
bhikkhave viriyabalaṃ.
     {4.2}  Katamañca bhikkhave hirībalaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirībalaṃ.
     {4.3}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  idaṃ vuccati bhikkhave
ottappabalaṃ.
     {4.4}     Katamañca     bhikkhave     satibalaṃ     idha    bhikkhave
@Footnote: 1 Ma. vīriyañca. evamuparipi .  2 Sī. Yu. hiri .  3 Ma. samādhi ca. evamuparipi.
Ariyasāvako    satimā    hoti    paramena   satinepakkena   samannāgato
cirakatampi   cirabhāsitampi   saritā   anussaritā    idaṃ   vuccati   bhikkhave
satibalaṃ.
     {4.5}   Katamañca   bhikkhave  samādhibalaṃ  idha  bhikkhave  ariyasāvako
vivicceva   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati  idaṃ
vuccati bhikkhave samādhibalaṃ.
     {4.6}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya     sammādukkhakkhayagāminiyā     idaṃ     vuccati     bhikkhave
paññābalaṃ. Imāni kho bhikkhave satta balānīti.
         Saddhābalaṃ viriyabalaṃ           hirī ottappiyaṃ balaṃ
         satibalaṃ samādhibalaṃ             paññā ve sattamaṃ balaṃ
         etehi balavā bhikkhu          sukhaṃ jīvati paṇḍito
         yoniso vicine dhammaṃ         paññāyatthaṃ vipassati
         pajjotasseva nibbānaṃ    vimokkho hoti cetasoti.



             The Pali Tipitaka in Roman Character Volume 23 page 3-4. https://84000.org/tipitaka/read/roman_read.php?B=23&A=46              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=46              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=4&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=4              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3555              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3555              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]