ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Vinayavaggo tatiyo
     [72]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ   jānāti
lahukaṃ    āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   sīlavā   hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [73]  Sattahi  bhikkhave  dhammehi samannāgato bhikkhu vinayadharo hoti.
@Footnote: 1 Ma. hirī sūriyaṃ upamā .  2 Ma. bhāvanā .  3 Ma. sunettaarakena cāti.
Katamehi    sattahi    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho   panassa
pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni  suppavattīni
suvinicchitāni   suttaso   anubyañjanaso   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave
sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [74]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ   jānāti
lahukaṃ  āpattiṃ  jānāti  garukaṃ  āpattiṃ  jānāti  vinaye  kho  pana  ṭhito
hoti   asaṃhīro   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  .  imehi  kho  bhikkhave  sattahi  dhammehi samannāgato
bhikkhu vinayadharo hotīti.
     [75]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi  sattahi  āpattiṃ  jānāti  anāpattiṃ  jānāti  lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   anekavihitaṃ  pubbenivāsaṃ
anussarati    seyyathīdaṃ    ekampi    jātiṃ    dvepi   jātiyo   .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ  anussarati  dibbena
cakkhunā   visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte
pajānāti   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [76]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
sobhati   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ  jānāti
lahukaṃ   āpattiṃ   jānāti  garukaṃ  āpattiṃ  jānāti  sīlavā  hoti  .pe.
Samādāya   sikkhati   sikkhāpadesu   catunnaṃ   jhānānaṃ   .pe.  akasiralābhī
āsavānaṃ   khayā  .pe.  sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu 1- vinayadharo sobhatīti.
     [77]   Sattahi   bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati
katamehi   sattahi   āpattiṃ   jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso   anubyañjanaso   catunnaṃ   jhānānaṃ  .pe.  akasiralābhī  āsavānaṃ
khayā   .pe.   sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave
sattahi dhammehi samannāgato vinayadharo sobhatīti.
     [78]  Sattahi  bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati.
Katamehi   sattahi   āpattiṃ   jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Jānāti  garukaṃ  āpattiṃ  jānāti  vinaye  kho  pana  ṭhito  hoti  asaṃhīro
catunnaṃ   jhānānaṃ  .pe.  akasiralābhī  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja  viharati  .  imehi  kho  bhikkhave  sattahi  dhammehi samannāgato
vinayadharo sobhatīti.
     [79]  Sattahi  bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati.
Katamehi    sattahi    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   anekavihitaṃ  pubbenivāsaṃ
anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.  iti
sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  dibbena  cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
āsavānaṃ   khayā  .pe.  sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti.
     [80]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  upāli  bhagavantaṃ  etadavoca  sādhu  me  bhante
bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā
eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti . Ye kho
tvaṃ   upāli   dhamme   jāneyyāsi   ime  dhammā  na  ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
Saṃvattantīti   ekaṃsena   upāli   dhāreyyāsi   neso   dhammo   neso
vinayo   netaṃ   satthusāsananti   ye   ca   kho   tvaṃ   upāli   dhamme
jāneyyāsi    ime    dhammā   ekantanibbidāya   virāgāya   nirodhāya
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattantīti   ekaṃsena
upāli dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.
     [81]   Sattime   bhikkhave  adhikaraṇasamathā  dhammā  uppannuppannānaṃ
adhikaraṇānaṃ  samathāya  vūpasamāya  .  katame  satta  sammukhāvinayo  dātabbo
sativinayo    dātabbo   amūḷhavinayo   dātabbo   paṭiññātakaraṇaṃ   [1]-
yebhuyyasikā  [2]- tassa pāpiyasikā [3]- tiṇavatthārako [4]-. Ime kho
bhikkhave  satta  adhikaraṇasamathā  dhammā  uppannuppannānaṃ  adhikaraṇānaṃ samathāya
vūpasamāyāti.
                     Vinayavaggo tatiyo
                      -----------



             The Pali Tipitaka in Roman Character Volume 23 page 142-146. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3051&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3051              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=72&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4684              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4684              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]