ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [71]   Bhūtapubbaṃ  bhikkhave  arako  nāma  satthā  ahosi  titthakaro
@Footnote: 1 Ma. desesi .   2 Ma. paduṭṭhacitto .   3 Ma. na no.

--------------------------------------------------------------------------------------------- page139.

Kāmesu vītarāgo arakassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuṃ arako satthā sāvakānaṃ evaṃ dhammaṃ deseti appakaṃ brāhmaṇa jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya 1- phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa tiṇagge ussāvabindu suriye uggacchante khippaṃyeva paṭivigacchati na ciraṭṭhitikaṃ hoti evameva kho brāhmaṇa ussāvabindūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ {71.1} seyyathāpi brāhmaṇa thullaphusitake deve vassante udakabubbulaṃ khippaṃyeva paṭivigacchati na ciraṭṭhitikaṃ hoti evameva kho brāhmaṇa udakabubbulūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa udake daṇḍarāji khippaṃyeva paṭivigacchati na ciraṭṭhitikā hoti evameva kho brāhmaṇa udake daṇḍarājūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ ... natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī natthi so khaṇo vā layo vā muhutto vā yaṃ sā dharati 2- athakho sā gacchate ca 3- vattate ca 3- sandate ca 3- evameva kho brāhmaṇa nadīpabbateyyūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ ... Natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa balavā @Footnote: 1 Ma. mantāyaṃ. evamuparipi . 2 Sī. tharati . Ma. āvattati . 3 Ma. va.

--------------------------------------------------------------------------------------------- page140.

Puriso jivhagge kheḷapiṇḍaṃ saññūhitvā appakasireneva vameyya evameva kho brāhmaṇa kheḷapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ ... natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa divasasantatte ayokaṭāhe maṃsapesī 1- pakkhittā khippaṃyeva paṭivigacchati na ciraṭṭhitikā hoti evameva kho brāhmaṇa maṃsapesūpamaṃ manussānaṃ jīvitaṃ parittaṃ lahukaṃ ... natthi jātassa amaraṇaṃ seyyathāpi brāhmaṇa gāvī vajjhā āghātanaṃ nīyamānā yaññadeva 2- pādaṃ uddharati santike 3- [4]- vadhassa santike maraṇassa evameva kho brāhmaṇa gāvīvajjhūpamaṃ 5- jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇanti. {71.2} Tena kho pana bhikkhave samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi pañcavassasatikā kumārikā alaṃpateyyā ahosi tena kho pana bhikkhave samayena manussānaṃ chaḷevābādhā ahesuṃ sītaṃ uṇhaṃ jigacchā pipāsā uccāro passāvo so hi nāma bhikkhave arako satthā evaṃdīghāyukesu manussesu evaṃciraṭṭhitikesu evaṃappābādhesu sāvakānaṃ evaṃ dhammaṃ desessati appakaṃ brāhmaṇa jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇanti {71.3} etarahi [6]- bhikkhave sammā vadamāno vadeyya appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇanti etarahi @Footnote: 1 Ma. maṃsapesi . 2 Ma. yaṃ yadeva . 3 Ma. santikeva . 4 Ma. hoti. @5 Ma. govajjhūpamaṃ . 6 Ma. taṃ.

--------------------------------------------------------------------------------------------- page141.

Bhikkhave yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo vā vassasataṃ kho pana bhikkhave jīvanto tīṇiyeva utusatāni jīvati utusataṃ hemantānaṃ utusataṃ gimhānaṃ utusataṃ vassānaṃ tīṇi kho pana bhikkhave utusatāni jīvanto dvādasayeva māsasatāni jīvati cattāri māsasatāni hemantānaṃ cattāri māsasatāni gimhānaṃ cattāri māsasatāni vassānaṃ dvādasa kho pana bhikkhave māsasatāni jīvanto catuvīsatiṃyeva aḍḍhamāsasatāni jīvati aṭṭhaḍḍhamāsasatāni hemantānaṃ aṭṭhaḍḍhamāsasatāni gimhānaṃ aṭṭhaḍḍhamāsasatāni vassānaṃ catuvīsatiṃ kho pana bhikkhave aḍḍhamāsasatāni jīvanto chattiṃsaṃyeva rattisahassāni jīvati dvādasa rattisahassāni hemantānaṃ dvādasa rattisahassāni gimhānaṃ dvādasa rattisahassāni vassānaṃ chattiṃsaṃ kho pana bhikkhave rattisahassāni jīvanto dvesattatiññeva 1- bhattasahassāni bhuñjati catuvīsatiṃ bhattasahassāni hemantānaṃ catuvīsatiṃ bhattasahassāni gimhānaṃ catuvīsatiṃ bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya saddhiṃ bhattantarāyena {71.9} tatrīme bhattantarāyā kupitopi 2- bhattaṃ na bhuñjati dukkhitopi bhattaṃ na bhuñjati byādhitopi bhattaṃ na bhuñjati uposathikopi bhattaṃ na bhuñjati alābhakenapi bhattaṃ na bhuñjati iti kho bhikkhave mayā vassasatāyukassa manussassa āyupi saṅkhāto āyuppamāṇampi saṅkhātaṃ utūpi saṅkhātā saṃvaccharāpi saṅkhātā māsāpi saṅkhātā aḍḍhamāsāpi saṅkhātā rattīpi saṅkhātā divāpi saṅkhātā bhattāpi saṅkhātā @Footnote: 1 Ma. dvesattatiyeva. 2 Ma. kapimidudhopi.

--------------------------------------------------------------------------------------------- page142.

Bhattantarāyāpi saṅkhātā yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā etāni bhikkhave rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave mā pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti. Mahāvaggo dutiyo. Tassuddānaṃ hiripurisaṃ nāgaraṃ upamā 1- dhammaññū pārichattakaṃ sakkaccaṃ bhāvanaṃ 2- aggi sunettaarakenānusāsanīti 3-. ------------


             The Pali Tipitaka in Roman Character Volume 23 page 138-142. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2972&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2972&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=71&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4676              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4676              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]