ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [38]   Pañcime   bhikkhave   saddhe   kulaputte  ānisaṃsā  katame
pañca   ye   te   bhikkhave   loke  santo  sappurisā  te  saddhaññeva
paṭhamaṃ    anukampantā    anukampanti   no   tathā   assaddhaṃ   saddhaññeva
paṭhamaṃ   upasaṅkamantā   upasaṅkamanti  no  tathā  assaddhaṃ  saddhasseva  2-
paṭhamaṃ    paṭiggaṇhantā    paṭiggaṇhanti    no   tathā   assaddhassa   3-
saddhasseva  3-  paṭhamaṃ  dhammaṃ  desentā desenti no tathā assaddhassa 3-
saddho   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  ime
kho   bhikkhave   pañca   saddhe  kulaputte  ānisaṃsā  seyyathāpi  bhikkhave
subhūmiyaṃ  catummahāpathe  4-  mahānigrodho  samantā  pakkhīnaṃ  paṭissaraṇaṃ hoti
evameva  kho  bhikkhave  saddho  kulaputto  bahuno  janassa  paṭissaraṇaṃ hoti
@Footnote: 1 Sī. paṭibhānakaṃ Ma. paṭibhāṇakaṃ .  2 Ma. saddhaññeva .  3 Ma. asaddhaṃ.
@4 Po. Yu. cātumahāpathe. Ma. catumahā ... .
Bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānanti.
         Sākhāpattaphalūpeto             khandhimāva mahādumo
         mūlavā phalasampanno            patiṭṭhā hoti pakkhinaṃ
         manorame āyatane                sevanti naṃ vihaṅgamā
         chāyaṃ chāyatthikā yanti           phalatthā phalabhojino
         tatheva sīlasampannaṃ               saddhaṃ purisapuggalaṃ
         nivātavuttiṃ atthaddhaṃ             surataṃ 1- sakhilaṃ muduṃ
         vītarāgā vītadosā               vītamohā anāsavā
         puññakkhettāni lokasmiṃ     sevanti tādisaṃ naraṃ
         te tassa dhammaṃ desenti         sabbadukkhāpanūdanaṃ
         yaṃ so dhammaṃ idhaññāya           parinibbātanāsavoti.



             The Pali Tipitaka in Roman Character Volume 22 page 45-46. https://84000.org/tipitaka/read/roman_read.php?B=22&A=946              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=946              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=38&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=38              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=521              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=521              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]