ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [331]  60  Ekaṃ  2-  samayaṃ  bhagavā  bārāṇasiyaṃ viharati isipatane
migadāye  .  tena  kho  pana  samayena  sambahulā  therā bhikkhū pacchābhattaṃ
piṇḍapātapaṭikkantā       maṇḍalamāḷe       sannisinnā      sannipatitā
abhidhammakathaṃ   kathenti   .   tatra  sudaṃ  āyasmā  citto  hatthisārīputto
therānaṃ  bhikkhūnaṃ  abhidhammakathaṃ  kathentānaṃ  antarantarā  kathaṃ  opāteti .
Atha   kho   āyasmā   mahākoṭṭhiko   āyasmantaṃ   cittaṃ  hatthisārīputataṃ
etadavoca   āyasmā   3-   citto   hatthisārīputto   therānaṃ  bhikkhūnaṃ
abhidhammakathaṃ   kathentānaṃ   antarantarā   kathaṃ  opāteti  4-  yāva  5-
kathāpariyosānaṃ āyasmā citto hatthisārīputto āgametūti.
     {331.1}  Evaṃ vutte āyasmato cittassa hatthisārīputtassa sahāyakā
bhikkhū   āyasmantaṃ  mahākoṭṭhikaṃ  etadavocuṃ  āyasmā  mahākaṭṭhikopi  6-
@Footnote: 1 Ma. Yu. dānaṃ .  2 Po. Ma. Yu. purato evaṃ me sutanti dissati .  3 Ma. Yu.
@māyasmā. 4 Ma. Yu. opātesi. 5 Ma. yāvasaddo natthi. 6 Ma. Yu. ayaṃ pāṭho natthi.
Āyasmantaṃ   cittaṃ   hatthisārīputtaṃ  apasādeti  paṇḍito  āyasmā  citto
hatthisārīputto   pahoti   āyasmā  1-  citto  hatthisārīputto  therānaṃ
bhikkhūnaṃ abhidhammakathaṃ kathetunti.
     {331.2} Dujjānaṃ kho etaṃ āvuso parassa cetopariyāyaṃ ajānantehi.
Idhāvuso  ekacco puggalo tāvadeva soratasorato hoti nivātanivāto hoti
upasantūpasanto   hoti   yāva  satthāraṃ  upanissāya  viharati  aññataraṃ  vā
garuṭṭhāniyaṃ  sabrahmacāriṃ  yato  ca  kho so vapakassateva satthārā vapakassati
garuṭṭhāniyehi  sabrahmacārīhi  so  saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi
upāsikāhi   raññā   rājamahāmattehi   titthiyehi   titthiyasāvakehi  tassa
saṃsaṭṭhassa   vissaṭṭhassa   pākaṭassa  bhassamanuyuttassa  viharato  rāgo  cittaṃ
anuddhaṃseti so rāgānuddhaṃsitena 2- cittena sikkhaṃ paccakkhāya hīnāyāvattati
     {331.3}  seyyathāpi  āvuso  goṇo kiṭṭhādo dāmena vā baddho
vaje  vā  oruddho  yo  nu  kho  āvuso evaṃ vadeyya nadānāyaṃ goṇo
kiṭṭhādo   punadeva   kiṭṭhaṃ   otarissatīti  sammā  nu  kho  so  āvuso
vadamāno   vadeyyāti   no   hidaṃ  āvuso  ṭhānañhetaṃ  āvuso  vijjati
yaṃ  so  goṇo  kiṭṭhādo  dāmaṃ  vā  chetvā  vajaṃ  vā  bhinditvā  atha
punadeva   kiṭṭhaṃ   otareyyāti   evameva   kho   āvuso   idhekacco
puggalo    tāvadeva    soratasorato    hoti    nivātanivāto    hoti
upasantūpasanto   hoti   yāva   satthāraṃ   upanissāya   viharati   aññataraṃ
vā  garuṭṭhāniyaṃ  sabrahmacāriṃ  yato  ca  kho  so  vapakassateva  satthārā
@Footnote: 1 Po. Ma. Yu. cāyasmā .  2 Yu. rāgānuddhaṃsena.
Vapakassati   garuṭṭhāniyehi   sabrahmacārīhi   so   saṃsaṭṭho  viharati  bhikkhūhi
bhikkhunīhi   upāsakehi   upāsikāhi   raññā   rājamahāmattehi   titthiyehi
titthiyasāvakehi   tassa   saṃsaṭṭhassa   vissaṭṭhassa  pākaṭassa  bhassamanuyuttassa
viharato   rāgo   cittaṃ   anuddhaṃseti   so   rāgānuddhaṃsitena   cittena
sikkhaṃ paccakkhāya hīnāyāvattati.
     {331.4}  Idha  panāvuso ekacco puggalo vivicceva kāmehi .pe.
Paṭhamaṃ  jhānaṃ  upasampajja  viharati  so  lābhimhi  paṭhamassa jhānassāti saṃsaṭṭho
viharati  bhikkhūhi  .pe.  sikkhaṃ  paccakkhāya  hīnāyāvattati seyyathāpi āvuso
cātummahāpathe   thullaphusitako  1-  devo  vassanto  rajaṃ  antaradhāpeyya
cikkhallaṃ  pātukareyya  yo  nu  kho  āvuso  evaṃ  vadeyya nadāni amusmiṃ
cātummahāpathe  punadeva  rajo  pātubhavissatīti  sammā  nu  kho so āvuso
vadamāno  vadeyyāti  no  hidaṃ āvuso ṭhānañhetaṃ āvuso vijjati yaṃ amusmiṃ
cātummahāpathe   manussā   vā   atikkameyyuṃ   gopasū  vā  atikkameyyuṃ
vātātapo  vā  snehagataṃ  pariyādiyeyya  atha punadeva rajo pātubhaveyyāti
evameva   kho  āvuso  idhekacco  puggalo  vivicceva  kāmehi  .pe.
Paṭhamaṃ   jhānaṃ   upasampajja   viharati   so   lābhimhi  paṭhamassa  jhānassāti
saṃsaṭṭho viharati bhikkhūhi .pe. Sikkhaṃ paccakkhāya hīnāyāvattati.
     {331.5}  Idha  panāvuso  ekacco puggalo vitakkavicārānaṃ vūpasamā
.pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati  so  lābhimhi  dutiyassa jhānassāti
saṃsaṭṭho    viharati   bhikkhūhi   .pe.   sikkhaṃ   paccakkhāya   hīnāyāvattati
@Footnote: 1 Po. phullaphusitako.
Seyyathāpi  āvuso  gāmassa  vā  nigamassa  vā  avidūre  mahantaṃ  taḷākaṃ
tattha    thullaphusitako    devo    vuṭṭho   sippisambukampi   sakkharakathalampi
antaradhāpeyya   yo   nu   kho  āvuso  evaṃ  vadeyya  nadāni  amusmiṃ
taḷāke   punadeva   sippisambukā   vā  sakkharakathalā  vā  pātubhavissantīti
sammā   nu  kho  so  āvuso  vadamāno  vadeyyāti  no  hidaṃ  āvuso
ṭhānañhetaṃ   āvuso  vijjati  yaṃ  amusmiṃ  taḷāke  manussā  vā  piveyyuṃ
gopasū   vā   piveyyuṃ   vātātapo   vā  snehagataṃ  pariyādiyeyya  atha
punadeva   sippisambukāpi   sakkharakathalāpi   pātubhaveyyunti   evameva  kho
āvuso   idhekacco   puggalo   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ
jhānaṃ    upasampajja    viharati    so    lābhimhi   dutiyassa   jhānassāti
saṃsaṭṭho viharati bhikkhūhi .pe. Sikkhaṃ paccakkhāya hīnāyāvattati.
     {331.6}  Idha  panāvuso ekacco puggalo pītiyā ca virāgā .pe.
Tatiyaṃ  jhānaṃ  upasampajja  viharati  so  lābhimhi  tatiyassa jhānassāti saṃsaṭṭho
viharati   bhikkhūhi   .pe.   sikkhaṃ   paccakkhāya   hīnāyāvattati  seyyathāpi
āvuso   purisaṃ   paṇītabhojanaṃ   bhuttāviṃ   abhidosikaṃ   bhojanaṃ  nacchādeyya
yo  nu  kho  āvuso  evaṃ  vadeyya  nadāni  amuṃ  purisaṃ  punadeva bhojanaṃ
chādessatīti  sammā  nu  kho  so  āvuso  vadamāno  vadeyyāti no hidaṃ
āvuso   amuñhāvuso   purisaṃ   1-   paṇītabhojanaṃ  bhuttāviṃ  yāvassa  sā
ojā   kāye   ṭhassati   tāva  na  aññaṃ  bhojanaṃ  chādessati  yato  ca
@Footnote: 1 Ma. Yu. ṭhānaṃ hetaṃ āvuso vijjati amuṃ parisaṃ. Yu. ṭhānaṃ ... vijjati
@amuṃ hāvuso purisaṃ ....
Khvassa  1-  sā  ojā  antaradhāyissati atha punadeva taṃ bhojanaṃ chādeyyāti
evameva  kho  āvuso  idhekacco  puggalo pītiyā ca virāgā .pe. Tatiyaṃ
jhānaṃ   upasampajja   viharati   so  lābhimhi  tatiyassa  jhānassāti  saṃsaṭṭho
viharati bhikkhūhi .pe. Sikkhaṃ paccakkhāya hīnāyāvattati.
     {331.7}  Idha panāvuso ekacco puggalo sukhassa ca pahānā dukkhassa
ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja viharati so lābhimhi catutthassa
jhānassāti  saṃsaṭṭho  viharati  bhikkhūhi  .pe.  sikkhaṃ paccakkhāya hīnāyāvattati
seyyathāpi  āvuso  pabbatasaṅkhepe  udakarahado  nivāto  vigataūmiko  yo
nu  kho  āvuso  evaṃ  vadeyya  nadāni  amusmiṃ  udakarahade  punadeva ūmi
pātubhavissatīti sammā nu kho so āvuso vadamāno vadeyyāti no hidaṃ āvuso
ṭhānañhetaṃ   āvuso  vijjati  yā  puratthimāya  disāya  āgaccheyya  bhūsā
vātavuṭṭhi   sā   tasmiṃ  udakarahade  ūmiṃ  janeyya  yā  pacchimāya  disāya
āgaccheyya   .pe.   uttarāya   disāya  āgaccheyya  dakkhiṇāya  disāya
āgaccheyya   bhūsā   vātavuṭṭhi   sā  tasmiṃ  udakarahade  ūmiṃ  janeyyāti
evameva  kho  āvuso  idhekacco  puggalo  sukhassa  ca  pahānā dukkhassa
ca   pahānā   .pe.   catutthaṃ   jhānaṃ  upasampajja  viharati  so  lābhimhi
catutthassa    jhānassāti    saṃsaṭṭho    viharati    bhikkhūhi   .pe.   sikkhaṃ
paccakkhāya hīnāyāvattati.
     {331.8}   Idha   panāvuso   ekacco   puggalo   sabbanimittānaṃ
amanasikārā   animittaṃ   cetosamādhiṃ   upasampajja   viharati  so  lābhimhi
animittassa    cetosamādhissāti    saṃsaṭṭho    viharati   bhikkhūhi   bhikkhunīhi
@Footnote: 1 Po. yato bhuttassa ....
Upāsakehi  upāsikāhi  raññā  rājamahāmattehi  titthiyehi  titthiyasāvakehi
tassa   saṃsaṭṭhassa   vissaṭṭhassa  pākaṭassa  bhassamanuyuttassa  viharato  rāgo
cittaṃ   anuddhaṃseti   so   rāgānuddhaṃsitena   cittena   sikkhaṃ  paccakkhāya
hīnāyāvattati   seyyathāpi   āvuso   rājā   vā  rājamahāmatto  vā
caturaṅginiyā    senāya    addhānamaggapaṭipanno    aññatarasmiṃ   vanasaṇḍe
ekarattiṃ  vāsaṃ  upagaccheyya  tatra 1- hatthisaddena assasaddena rathasaddena
pattisaddena   bheripaṇavasaṅkhavīṇāninnādasaddena   2-   cīriḷikāsaddo   3-
antaradhāpeyya  4-  yo  nu  kho  evaṃ  vadeyya  nadāni amusmiṃ vanasaṇḍe
punadeva   cīriḷikāsaddo   pātubhavissatīti   sammā   nu  kho  so  āvuso
vadamāno   vadeyyāti   no   hidaṃ  āvuso  ṭhānañhetaṃ  āvuso  vijjati
yaṃ   so  rājā  vā  rājamahāmatto  vā  tamhā  vanasaṇḍā  pakkameyya
atha   punadeva   cīriḷikāsaddo   pātubhaveyyāti   evameva  kho  āvuso
idhekacco   puggalo   sabbanimittānaṃ   amanasikārā  animittaṃ  cetosamādhiṃ
upasampajja    viharati    so    lābhimhi   animittassa   cetosamādhissāti
saṃsaṭṭho  viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi
titthiyehi      titthiyasāvakehi      tassa      saṃsaṭṭhassa     vissaṭṭhassa
pākaṭassa   bhassamanuyuttassa   viharato   rāgo   cittaṃ   anuddhaṃseti   so
rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattatīti.
     {331.9}  Athakho  āyasmā  citto hatthisārīputto aparena samayena
sikkhaṃ   paccakkhāya  hīnāyāvattati  .  atha  kho  cittassa  hatthisārīputtassa
@Footnote: 1 Yu. tattha .  2 Ma. Yu. ... saṅkhatiṇavaninnāda ... .  3 Po. vīriddhika ....
@Ma. cīrikasaddo .  4 Ma. antaradhāyeyya.
Sahāyakā    bhikkhū    yenāyasmā    mahākoṭṭhiko   1-   tenupasaṅkamiṃsu
upasaṅkamitvā  āyasmantaṃ  mahākoṭṭhikaṃ  etadavocuṃ  kiṃ  nu  kho āyasmatā
mahākoṭṭhikena   citto   hatthisārīputto  cetasā  ceto  paricca  vidito
imāsañca   imāsañca   vihārasamāpattīnaṃ   citto   hatthisārīputto   lābhī
atha   ca   pana   sikkhaṃ   paccakkhāya   hīnāyāvattissatīti  udāhu  devatā
etamatthaṃ    ārocesuṃ    citto    bhante   hatthisārīputto   imāsañca
imāsañca   vihārasamāpattīnaṃ   lābhī   atha   ca   pana   sikkhaṃ  paccakkhāya
hīnāyāvattissatīti  .  cetaso  2- ceto paricca vidito me āvuso citto
hatthisārīputto   imāsañca   imāsañca   vihārasamāpattīnaṃ   lābhī  atha  ca
pana   sikkhaṃ   paccakkhāya   hīnāyāvattissatīti   devatāpi   me  etamatthaṃ
ārocesuṃ    citto    bhante    hatthisārīputto   imāsañca   imāsañca
vihārasamāpattīnaṃ lābhī atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatīti
     {331.10}   atha  kho  cittassa  hatthisārīputtassa  sahāyakā  bhikkhū
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ etadavocuṃ
citto   bhante   hatthisārīputto   imāsañca   imāsañca  vihārasamāpattīnaṃ
lābhī  atha  ca  pana  sikkhaṃ  paccakkhāya hīnāyāvattoti 3- na bhikkhave citto
ciraṃ sarissati nekkhammassāti.
     {331.11}  Athakho  citto  hatthisārīputto  na  cirasseva kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Atha
@Footnote: 1 Yu. mahākoṭṭhito .  2 Ma. cetasā .  3 Ma. hīnāyāvattatīti.
Kho   āyasmā   citto   hatthisārīputto  ekako  vūpakaṭṭho  appamatto
ātāpī   pahitatto   viharanto   na   cirasseva   yassatthāya   kulaputtā
sammadeva  agārasmā  anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihāsi  1-
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
abbhaññāsi   aññataro   ca   panāyasmā   citto  hatthisārīputto  arahataṃ
ahosīti.



             The Pali Tipitaka in Roman Character Volume 22 page 439-446. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9260              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9260              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=331&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=311              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=331              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3259              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3259              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]