ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [330] 59 Ekaṃ 1- samayaṃ bhagavā nādike 2- viharati giñjakāvasathe.
Atha   kho  dārukammiko  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinnaṃ  kho dārukammikaṃ
gahapatiṃ  bhagavā  etadavoca  api  nu  te  gahapati kule dānaṃ dīyatīti. Dīyati
me  bhante  kule  dānaṃ tañca kho ye te bhikkhū āraññakā 3- piṇḍapātikā
paṃsukūlikā    arahantā    4-    vā    arahattamaggaṃ   vā   samāpannā
@Footnote: 1 Ma. Yu. purato evaṃ me sutanti dissati .  2 Ma. nātike.
@3 Po. Ma. āraññikā .  ito paraṃ evaṃ ñātabbaṃ .  4 Ma. Yu. arahanto.

--------------------------------------------------------------------------------------------- page438.

Tathārūpesu [1]- bhante bhikkhūsu dānaṃ dīyatīti. {330.1} Dujjānaṃ kho etaṃ gahapati tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti āraññako cepi gahapati bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo evaṃ so tenaṅgena gārayho āraññako cepi gahapati bhikkhu hoti anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo evaṃ so tenaṅgena pāsaṃso gāmantavihārī cepi gahapati bhikkhu hoti uddhato .pe. evaṃ so tenaṅgena gārayho gāmantavihārī cepi gahapati bhikkhu hoti anuddhato .pe. Evaṃ so tenaṅgena pāsaṃso piṇḍapātiko cepi gahapati bhikkhu hoti uddhato .pe. evaṃ so tenaṅgena gārayho piṇḍapātiko cepi gahapati bhikkhu hoti anuddhato .pe. evaṃ so tenaṅgena pāsaṃso nemantaniko cepi gahapati bhikkhu hoti uddhato .pe. evaṃ so tenaṅgena gārayho nemantaniko cepi gahapati bhikkhu hoti anuddhato .pe. evaṃ so tenaṅgena pāsaṃso paṃsukūliko cepi gahapati bhikkhu hoti uddhato .pe. Evaṃ so tenaṅgena gārayho {330.2} paṃsukūliko cepi gahapati bhikkhu hoti anuddhato .pe. evaṃ so tenaṅgena pāsaṃso gahapaticīvaradharo cepi gahapati @Footnote: 1 Po. Ma. me.

--------------------------------------------------------------------------------------------- page439.

Bhikkhu hoti uddhato unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo evaṃ so tenaṅgena gārayho gahapaticīvaradharo cepi gahapati bhikkhu hoti anuddhato anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo evaṃ so tenaṅgena pāsaṃso iṅgha tvaṃ gahapati saṅghe dānaṃ dehi saṅghe te dānaṃ dadato cittaṃ pasīdissati so tvaṃ pasannacitto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasīti . esāhaṃ bhante ajjatagge saṅghe dānāni 1- dassāmīti.


             The Pali Tipitaka in Roman Character Volume 22 page 437-439. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9220&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9220&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=330&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=310              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=330              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3251              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3251              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]