ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [330] 59 Ekaṃ 1- samayaṃ bhagavā nādike 2- viharati giñjakāvasathe.
Atha   kho  dārukammiko  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinnaṃ  kho dārukammikaṃ
gahapatiṃ  bhagavā  etadavoca  api  nu  te  gahapati kule dānaṃ dīyatīti. Dīyati
me  bhante  kule  dānaṃ tañca kho ye te bhikkhū āraññakā 3- piṇḍapātikā
paṃsukūlikā    arahantā    4-    vā    arahattamaggaṃ   vā   samāpannā
@Footnote: 1 Ma. Yu. purato evaṃ me sutanti dissati .  2 Ma. nātike.
@3 Po. Ma. āraññikā .  ito paraṃ evaṃ ñātabbaṃ .  4 Ma. Yu. arahanto.
Tathārūpesu [1]- bhante bhikkhūsu dānaṃ dīyatīti.
     {330.1}  Dujjānaṃ  kho  etaṃ  gahapati  tayā  gihinā  kāmabhoginā
puttasambādhasayanaṃ      ajjhāvasantena     kāsikacandanaṃ     paccanubhontena
mālāgandhavilepanaṃ       dhārayantena      jātarūparajataṃ      sādiyantena
ime   vā   arahanto  ime  vā  arahattamaggaṃ  samāpannāti  āraññako
cepi    gahapati    bhikkhu    hoti   uddhato   unnaḷo   capalo   mukharo
vikiṇṇavāco     muṭṭhassati    asampajāno    asamāhito    vibbhantacitto
pākaṭindriyo  evaṃ  so  tenaṅgena  gārayho  āraññako  cepi  gahapati
bhikkhu   hoti   anuddhato   anunnaḷo   acapalo   amukharo   avikiṇṇavāco
upaṭṭhitassati   sampajāno   samāhito   ekaggacitto   saṃvutindriyo  evaṃ
so   tenaṅgena   pāsaṃso   gāmantavihārī   cepi   gahapati  bhikkhu  hoti
uddhato    .pe.   evaṃ   so   tenaṅgena   gārayho   gāmantavihārī
cepi  gahapati  bhikkhu  hoti  anuddhato  .pe. Evaṃ so tenaṅgena  pāsaṃso
piṇḍapātiko   cepi   gahapati   bhikkhu   hoti  uddhato  .pe.  evaṃ  so
tenaṅgena    gārayho    piṇḍapātiko    cepi   gahapati   bhikkhu   hoti
anuddhato   .pe.   evaṃ   so  tenaṅgena  pāsaṃso  nemantaniko  cepi
gahapati   bhikkhu   hoti  uddhato  .pe.  evaṃ  so  tenaṅgena  gārayho
nemantaniko   cepi   gahapati   bhikkhu  hoti  anuddhato  .pe.  evaṃ  so
tenaṅgena   pāsaṃso   paṃsukūliko   cepi   gahapati   bhikkhu  hoti  uddhato
.pe. Evaṃ so tenaṅgena gārayho
     {330.2}   paṃsukūliko   cepi   gahapati   bhikkhu   hoti   anuddhato
.pe.   evaṃ   so   tenaṅgena  pāsaṃso  gahapaticīvaradharo  cepi  gahapati
@Footnote: 1 Po. Ma. me.
Bhikkhu   hoti   uddhato   unnaḷo  capalo  mukharo  vikiṇṇavāco  muṭṭhassati
asampajāno    asamāhito    vibbhantacitto   pākaṭindriyo   evaṃ   so
tenaṅgena    gārayho   gahapaticīvaradharo   cepi   gahapati   bhikkhu   hoti
anuddhato    anunnaḷo   acapalo   amukharo   avikiṇṇavāco   upaṭṭhitassati
sampajāno   samāhito  ekaggacitto  saṃvutindriyo  evaṃ  so  tenaṅgena
pāsaṃso  iṅgha  tvaṃ  gahapati  saṅghe  dānaṃ  dehi  saṅghe  te dānaṃ dadato
cittaṃ   pasīdissati   so   tvaṃ   pasannacitto  kāyassa  bhedā  parammaraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjissasīti  .  esāhaṃ  bhante  ajjatagge  saṅghe
dānāni 1- dassāmīti.



             The Pali Tipitaka in Roman Character Volume 22 page 437-439. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9220              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9220              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=330&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=310              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=330              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3251              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3251              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]