ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page397.

[317] 46 [1]- Ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sañjātiyaṃ 2- . tatra kho āyasmā mahācundo bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato mahācundassa paccassosuṃ . āyasmā mahācundo etadavoca idha āvuso dhammayogā bhikkhū jhāyī bhikkhū apasādenti ime pana jhāyinomhā jhāyinomhāti jhāyanti pajjhāyanti [3]- kiñhime jhāyanti kintime jhāyanti kathañhime 4- jhāyantīti tattha dhammayogā ca bhikkhū nappasīdanti jhāyī ca bhikkhū nappasīdanti na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ {317.1} idha panāvuso jhāyī bhikkhū dhammayoge bhikkhū apasādenti ime pana dhammayogamhā dhammayogamhāti uddhatā unnaḷā capalā mukharā vikiṇṇavācā muṭṭhassatino 5- asampajānā asamāhitā vibbhantacittā pākaṭindriyā kiñhime dhammayogā kintime dhammayogā kathañhime dhammayogāti tattha jhāyī ca bhikkhū nappasīdanti dhammayogā ca bhikkhū nappasīdanti na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ {317.2} idha panāvuso dhammayogā bhikkhū dhammayogānaññeva bhikkhūnaṃ vaṇṇaṃ bhāsanti no jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti tattha dhammayogā ca bhikkhū nappasīdanti jhāyī ca bhikkhū nappasīdanti na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya @Footnote: 1 Po. Ma. Yu. evaṃ me sutaṃ . 2 sayaṃ jātiyaṃ. Yu. sahajātiyaṃ . 3 Ma. etthantare @nijjhāyanti avajjhāyanti kimimeti dissanti . 4 Ma. kathaṃ ime . 5 Po. Ma. Yu. @muṭṭhassatī.

--------------------------------------------------------------------------------------------- page398.

Hitāya sukhāya devamanussānaṃ {317.3} idha panāvuso jhāyī bhikkhū jhāyīnaññeva bhikkhūnaṃ vaṇṇaṃ bhāsanti no dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti tattha jhāyī ca bhikkhū nappasīdanti dhammayogā ca bhikkhū nappasīdanti na ca bahujanahitāya paṭipannā honti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ {317.4} tasmā tihāvuso evaṃ sikkhitabbaṃ dhammayogā samānā jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti evañhi vo āvuso sikkhitabbaṃ taṃ kissa hetu acchariyā hete āvuso puggalā dullabhā lokasmiṃ ye amataṃ dhātuṃ kāyena phusitvā viharanti tasmā tihāvuso evaṃ sikkhitabbaṃ jhāyī samānā dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti evañhi vo āvuso sikkhitabbaṃ taṃ kissa hetu acchariyā hete āvuso puggalā dullabhā lokasmiṃ ye gambhīraatthapadaṃ paññāya ativijjhapassantīti.


             The Pali Tipitaka in Roman Character Volume 22 page 397-398. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8351&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8351&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=317&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=297              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=317              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2885              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2885              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]