ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [317]  46  [1]-  Ekaṃ  samayaṃ āyasmā mahācundo cetīsu viharati
sañjātiyaṃ  2-  .  tatra  kho āyasmā mahācundo bhikkhū āmantesi āvuso
bhikkhavoti   .   āvusoti   kho   te   bhikkhū   āyasmato  mahācundassa
paccassosuṃ  .  āyasmā  mahācundo  etadavoca  idha  āvuso dhammayogā
bhikkhū   jhāyī   bhikkhū  apasādenti  ime  pana  jhāyinomhā  jhāyinomhāti
jhāyanti    pajjhāyanti   [3]-   kiñhime   jhāyanti   kintime   jhāyanti
kathañhime   4-   jhāyantīti   tattha   dhammayogā   ca   bhikkhū  nappasīdanti
jhāyī   ca   bhikkhū   nappasīdanti   na   ca  bahujanahitāya  paṭipannā  honti
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ
     {317.1}  idha  panāvuso  jhāyī  bhikkhū dhammayoge bhikkhū apasādenti
ime   pana   dhammayogamhā   dhammayogamhāti   uddhatā   unnaḷā  capalā
mukharā    vikiṇṇavācā    muṭṭhassatino    5-   asampajānā   asamāhitā
vibbhantacittā   pākaṭindriyā   kiñhime   dhammayogā  kintime  dhammayogā
kathañhime   dhammayogāti   tattha   jhāyī  ca  bhikkhū  nappasīdanti  dhammayogā
ca    bhikkhū    nappasīdanti    na   ca   bahujanahitāya   paṭipannā   honti
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ
     {317.2}   idha   panāvuso   dhammayogā  bhikkhū  dhammayogānaññeva
bhikkhūnaṃ   vaṇṇaṃ   bhāsanti   no   jhāyīnaṃ   bhikkhūnaṃ   vaṇṇaṃ  bhāsanti  tattha
dhammayogā   ca   bhikkhū   nappasīdanti  jhāyī  ca  bhikkhū  nappasīdanti  na  ca
bahujanahitāya   paṭipannā   honti   bahujanasukhāya   bahuno  janassa  atthāya
@Footnote: 1 Po. Ma. Yu. evaṃ me sutaṃ .  2 sayaṃ jātiyaṃ. Yu. sahajātiyaṃ .  3 Ma. etthantare
@nijjhāyanti avajjhāyanti kimimeti dissanti .  4 Ma. kathaṃ ime .  5 Po. Ma. Yu.
@muṭṭhassatī.
Hitāya sukhāya devamanussānaṃ
     {317.3}   idha   panāvuso   jhāyī   bhikkhū   jhāyīnaññeva  bhikkhūnaṃ
vaṇṇaṃ    bhāsanti   no   dhammayogānaṃ   bhikkhūnaṃ   vaṇṇaṃ   bhāsanti   tattha
jhāyī   ca   bhikkhū   nappasīdanti  dhammayogā  ca  bhikkhū  nappasīdanti  na  ca
bahujanahitāya     paṭipannā    honti    bahujanasukhāya    bahuno    janassa
atthāya hitāya sukhāya devamanussānaṃ
     {317.4}  tasmā  tihāvuso  evaṃ  sikkhitabbaṃ  dhammayogā  samānā
jhāyīnaṃ   bhikkhūnaṃ   vaṇṇaṃ   bhāsissāmāti  evañhi  vo  āvuso  sikkhitabbaṃ
taṃ  kissa  hetu  acchariyā  hete  āvuso  puggalā  dullabhā lokasmiṃ ye
amataṃ  dhātuṃ  kāyena  phusitvā  viharanti  tasmā  tihāvuso  evaṃ sikkhitabbaṃ
jhāyī   samānā   dhammayogānaṃ  bhikkhūnaṃ  vaṇṇaṃ  bhāsissāmāti  evañhi  vo
āvuso   sikkhitabbaṃ  taṃ  kissa  hetu  acchariyā  hete  āvuso  puggalā
dullabhā lokasmiṃ ye gambhīraatthapadaṃ paññāya ativijjhapassantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 397-398. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8351              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8351              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=317&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=297              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=317              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2885              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2885              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]