ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [311]  40  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kimmilāyaṃ 1- viharati
veḷuvane   .   atha  kho  āyasmā  kimmilo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  kimmilo  bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu
ko   paccayo   yena   tathāgate   parinibbute  saddhammo  na  ciraṭṭhitiko
hotīti   idha   kimmila   tathāgate  parinibbute  bhikkhū  bhikkhuniyo  upāsakā
upāsikāyo   satthari   agāravā   viharanti  appatissā  dhamme  agāravā
@Footnote: 1 Ma. kimilāyaṃ. Yu. kimbilāyaṃ.
Viharanti   appatissā   saṅghe   agāravā   viharanti  appatissā  sikkhāya
agāravā    viharanti    appatissā    appamāde    agāravā   viharanti
appatissā   paṭisanthāre   agāravā   viharanti   appatissā   ayaṃ   kho
kimmila   hetu   ayaṃ  paccayo  yena  tathāgate  parinibbute  saddhammo  na
ciraṭṭhitiko hotīti.
     {311.1} Ko pana bhante hetu ko paccayo yena tathāgate parinibbute
saddhammo   ciraṭṭhitiko   hotīti  idha  kimmila  tathāgate  parinibbute  bhikkhū
bhikkhuniyo   upāsakā  upāsikāyo  satthari  sagāravā  viharanti  sappatissā
dhamme  sagāravā  viharanti  sappatissā  saṅghe sagāravā viharanti sappatissā
sikkhāya   sagāravā   viharanti  sappatissā  appamāde  sagāravā  viharanti
sappatissā  paṭisanthāre  sagāravā  viharanti  sappatissā  ayaṃ  kho  kimmila
hetu ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.



             The Pali Tipitaka in Roman Character Volume 22 page 379-380. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7982              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7982              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=311&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=291              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=311              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2670              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2670              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]