ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [307]   36   Chayimāni   bhikkhave  vivādamūlāni  katamāni  cha  idha
bhikkhave  bhikkhu  kodhano  hoti  upanāhī  yo  so  bhikkhave  bhikkhu kodhano
hoti   upanāhī   so   sattharipi   agāravo  viharati  appatisso  dhammepi
@Footnote: 1 Po. Ma. Yu. ...vasavattī. aparaṃpi īdisameva .  2 Po. Ma. samiñ ....
Agāravo   viharati   appatisso   saṅghepi   agāravo  viharati  appatisso
sikkhāyapi   na   paripūrakārī   hoti   yo   so   bhikkhave  bhikkhu  satthari
agāravo  viharati  appatisso  dhamme  agāravo  viharati  appatisso saṅghe
agāravo   viharati   appatisso   sikkhāya   na   paripūrakārī  so  saṅghe
vivādaṃ   janeti  yo  hoti  vivādo  bahujanāhitāya  bahujanāsukhāya  bahuno
janassa   anatthāya   ahitāya  dukkhāya  devamanussānaṃ  evarūpañce  tumhe
bhikkhave   vivādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā  samanupasseyyātha  tatra
tumhe  bhikkhave  tasseva  pāpakassa  vivādamūlassa  pahānāya  vāyameyyātha
evarūpañce   tumhe  bhikkhave  vivādamūlaṃ  ajjhattaṃ  vā  bahiddhā  vā  na
samanupasseyyātha   tatra  tumhe  bhikkhave  tasseva  pāpakassa  vivādamūlassa
āyatiṃ     anvāssavāya     paṭipajjeyyātha    evametassa    pāpakassa
vivādamūlassa   pahānaṃ   hoti  evametassa  pāpakassa  vivādamūlassa  āyatiṃ
anvāssavo hoti.
     {307.1}  Puna  caparaṃ  bhikkhave bhikkhu makkhī hoti paḷāsī .pe. Issukī
hoti  maccharī  saṭho hoti māyāvī pāpiccho hoti micchādiṭṭhi sandiṭṭhiparāmāsī
hoti  ādānagāhī  1- duppaṭinissaggī yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī
hoti  ādānagāhī  duppaṭinissaggī  so  sattharipi agāravo viharati appatisso
dhammepi  agāravo  viharati  appatisso  saṅghepi agāravo viharati appatisso
sikkhāyapi   na   paripūrakārī  hoti  yo  so  bhikkhave  bhikkhu  satthari  2-
@Footnote: 1 Po. Ma. Yu. ādhānaggāhī .  2 Po. sattharipi.
Agāravo   viharati  appatisso  .pe.  sikkhāya  na  paripūrakārī  1-  so
saṅghe  vivādaṃ  janeti  yo  2-  hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno   janassa   anatthāya  ahitāya  dukkhāya  devamanussānaṃ  evarūpañce
tumhe   bhikkhave  vivādamūlaṃ  ajjhattaṃ  vā  bahiddhā  vā  samanupasseyyātha
tatra   tumhe   bhikkhave   tasseva   pāpakassa   vivādamūlassa   pahānāya
vāyameyyātha  evarūpañce  tumhe  bhikkhave  vivādamūlaṃ ajjhattaṃ vā bahiddhā
vā   na   samanupasseyyātha   tatra   tumhe  bhikkhave  tasseva  pāpakassa
vivādamūlassa    āyatiṃ    anvāssavāya    paṭipajjeyyātha    evametassa
pāpakassa  vivādamūlassa  pahānaṃ  hoti  evametassa  pāpakassa  vivādamūlassa
āyatiṃ anvāssavo hoti. Imāni kho bhikkhave cha vivādamūlānīti.



             The Pali Tipitaka in Roman Character Volume 22 page 373-375. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7863              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7863              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=307&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=287              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=307              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2615              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2615              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]