ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [32]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho   cundī   rājakumārī   pañcahi   rathasatehi  pañcahi  ca  kumārīsatehi
parivutā     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ   nisinnā   kho   cundī
rājakumārī    bhagavantaṃ   etadavoca   amhākaṃ   bhante   bhātā   cundo
@Footnote: 1 Ma. tārāgaṇe.

--------------------------------------------------------------------------------------------- page37.

Nāma rājakumāro so evamāha yadeva so hoti itthī vā puriso vā buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato so kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti. {32.1} Sāhaṃ bhante bhagavantaṃ pucchāmi kathaṃrūpe nu 1- kho bhante satthari pasanno kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatiṃ kathaṃrūpe dhamme pasanno kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatiṃ kathaṃrūpe saṅghe pasanno kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatiṃ kathaṃrūpesu sīlesu paripūrakārī kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti. {32.2} Yāvatā cundi sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho . ye kho cundi buddhe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {32.3} Yāvatā cundi dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo 2- virāgo nirodho nibbānaṃ. Ye kho cundi @Footnote: 1 Ma. nusaddo natthi . 2 Ma. taṇhākkhayo.

--------------------------------------------------------------------------------------------- page38.

Virāge dhamme pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {32.4} Yāvatā cundi saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa . ye kho cundi saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. {32.5} Yāvatā cundi sīlāni ariyakantāni [1]- tesaṃ aggamakkhāyanti yadidaṃ akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni ye kho cundi ariyakantesu sīlesu paripūrakārino agge te paripūrakārino agge kho pana paripūrakārīnaṃ aggo vipāko hotīti. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 36-38. https://84000.org/tipitaka/read/roman_read.php?B=22&A=753&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=753&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=32&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=32              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=424              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=424              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]