ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [297]  26  Tatra  kho  āyasmā  mahākaccāno  bhikkhū āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato mahākaccānassa
paccassosuṃ   .   āyasmā   mahākaccāno  etadavoca  acchariyaṃ  āvuso
abbhutaṃ   āvuso   yāvañcidaṃ   tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena   sambādhe  okāsādhigamo  anubuddho  sattānaṃ  visuddhiyā
Sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ   atthaṅgamāya   ñāyassa
adhigamāya   nibbānassa   sacchikiriyāya  yadidaṃ  cha  anussatiṭṭhānāni  katamāni
cha   idhāvuso   ariyasāvako   tathāgataṃ   anussarati   itipi   so  bhagavā
.pe.   satthā   devamanussānaṃ   buddho  bhagavāti  yasmiṃ  āvuso  samaye
ariyasāvako   tathāgataṃ   anussarati   nevassa  tasmiṃ  samaye  rāgapariyuṭṭhitaṃ
cittaṃ    hoti    na   dosapariyuṭṭhitaṃ   cittaṃ   hoti   na   mohapariyuṭṭhitaṃ
cittaṃ    hoti   ujugatamevassa   tasmiṃ   samaye   cittaṃ   hoti   nikkhantaṃ
muttaṃ   vuṭṭhitaṃ   gedhamhā  gedhoti  kho  āvuso  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ  sa  kho  so  āvuso  ariyasāvako sabbaso ākāsasamena cetasā
viharati  vipulena  mahaggatena  appamāṇena  averena  abyāpajjhena  idampi
kho   āvuso   ārammaṇaṃ   karitvā  evamidhekacce  sattā  visuddhidhammā
bhavanti.
     {297.1}  Puna caparaṃ āvuso ariyasāvako dhammaṃ anussarati svākkhāto
bhagavatā   dhammo   .pe.   paccattaṃ  veditabbo  viññūhīti  yasmiṃ  āvuso
samaye  ariyasāvako  dhammaṃ  anussarati  nevassa  tasmiṃ  samaye rāgapariyuṭṭhitaṃ
cittaṃ    hoti    na   dosapariyuṭṭhitaṃ   cittaṃ   hoti   na   mohapariyuṭṭhitaṃ
cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye  cittaṃ  hoti  nikkhantaṃ  muttaṃ
vuṭṭhitaṃ    gedhamhā   gedhoti   kho   āvuso   pañcannetaṃ   kāmaguṇānaṃ
adhivacanaṃ   sa   kho   so   āvuso  ariyasāvako  sabbaso  ākāsasamena
cetasā    viharati    vipulena    mahaggatena    appamāṇena    averena
Abyāpajjhena   idampi   kho  āvuso  ārammaṇaṃ  karitvā  evamidhekacce
sattā visuddhidhammā bhavanti.
     {297.2}   Puna   caparaṃ   āvuso   ariyasāvako  saṅghaṃ  anussarati
supaṭipanno    bhagavato    sāvakasaṅgho    .pe.   anuttaraṃ   puññakkhettaṃ
lokassāti   yasmiṃ  [1]-  samaye  ariyasāvako  saṅghaṃ  anussarati  nevassa
tasmiṃ   samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti
na   mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti
nikkhantaṃ   muttaṃ   vuṭṭhitaṃ   gedhamhā   gedhoti  kho  āvuso  pañcannetaṃ
kāmaguṇānaṃ   adhivacanaṃ   sa   kho   so   āvuso   ariyasāvako  sabbaso
ākāsasamena  cetasā  viharati  vipulena  mahaggatena  appamāṇena averena
abyāpajjhena   idampi   kho  āvuso  ārammaṇaṃ  karitvā  evamidhekacce
sattā visuddhidhammā bhavanti.
     {297.3}  Puna  caparaṃ  āvuso ariyasāvako attano sīlāni anussarati
akhaṇḍāni   .pe.  samādhisaṃvattanikāni  yasmiṃ  āvuso  samaye  ariyasāvako
sīlaṃ   anussarati   nevassa   tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na
dosapariyuṭṭhitaṃ   cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa
tasmiṃ   samaye   cittaṃ   hoti  nikkhantaṃ  muttaṃ  vuṭṭhitaṃ  gedhamhā  gedhoti
kho   āvuso   pañcannetaṃ   kāmaguṇānaṃ  adhivacanaṃ  sa  kho  so  āvuso
ariyasāvako  sabbaso  ākāsasamena  cetasā  viharati  vipulena  mahaggatena
appamāṇena   averena   abyāpajjhena   idampi  kho  āvuso  ārammaṇaṃ
@Footnote: 1 Ma. etthantare āvusoti dissati.
Karitvā evamidhekacce sattā visuddhidhammā bhavanti.
     {297.4}  Puna  caparaṃ  āvuso  ariyasāvako attano cāgaṃ anussarati
lābhā  vata  me  suladdhaṃ  vata me yohaṃ .pe. Yācayogo dānasaṃvibhāgaratoti
yasmiṃ   āvuso   samaye   ariyasāvako  [1]-  cāgaṃ  anussarati  nevassa
tasmiṃ   samaye   rāgapariyuṭṭhitaṃ   cittaṃ   hoti   na   dosapariyuṭṭhitaṃ  cittaṃ
hoti   na   mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye
cittaṃ   hoti   nikkhantaṃ   muttaṃ  vuṭṭhitaṃ  gedhamhā  gedhoti  kho  āvuso
pañcannetaṃ   kāmaguṇānaṃ   adhivacanaṃ   sa   kho  so  āvuso  ariyasāvako
sabbaso    ākāsasamena    cetasā    viharati    vipulena    mahaggatena
appamāṇena   averena   abyāpajjhena   idampi  kho  āvuso  ārammaṇaṃ
karitvā evamidhekacce sattā visuddhidhammā bhavanti.
     {297.5}  Puna  caparaṃ  āvuso  ariyasāvako devatā anussarati santi
devā  cātummahārājikā  .pe.  santi  devā taduttari yathārūpāya saddhāya
samannāgatā   tā   devatā   ito   cutā   tattha   upapannā  mayhampi
tathārūpā   saddhā   saṃvijjati  yathārūpena  sīlena  .pe.  sutena  cāgena
paññāya  samannāgatā  tā  devatā  ito  cutā  tattha  upapannā mayhampi
tathārūpā    paññā   saṃvijjatīti   yasmiṃ   āvuso   samaye   ariyasāvako
attano   ca   tāsañca   devatānaṃ   saddhañca   sīlañca   sutañca  cāgañca
paññañca    anussarati    nevassa   tasmiṃ   samaye   rāgapariyuṭṭhitaṃ   cittaṃ
@Footnote: 1 Ma. attanoti dissati.
Hoti    na    dosapariyuṭṭhitaṃ   cittaṃ   hoti   na   mohapariyuṭṭhitaṃ   cittaṃ
hoti    ujugatamevassa   tasmiṃ   samaye   cittaṃ   hoti   nikkhantaṃ   muttaṃ
vuṭṭhitaṃ    gedhamhā   gedhoti   kho   āvuso   pañcannetaṃ   kāmaguṇānaṃ
adhivacanaṃ  sa  kho  so  āvuso  ariyasāvako sabbaso ākāsasamena cetasā
viharati  vipulena  mahaggatena  appamāṇena  averena  abyāpajjhena  idampi
kho  āvuso  ārammaṇaṃ  karitvā  evamidhekacce sattā visuddhidhammā bhavanti
acchariyaṃ   āvuso   abbhutaṃ   āvuso  yāvañcidaṃ  tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena  sambādhe  okāsādhigamo  anubuddho
sattānaṃ    visuddhiyā    sokaparidevānaṃ    samatikkamāya   dukkhadomanassānaṃ
atthaṅgamāya   ñāyassa   adhigamāya  nibbānassa  sacchikiriyāya  yadidaṃ  imāni
cha anussatiṭṭhānānīti.



             The Pali Tipitaka in Roman Character Volume 22 page 350-354. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7379              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7379              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=297&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=277              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=297              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2475              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2475              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]