ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [296]  25  Chayimāni  bhikkhave  anussatiṭṭhānāni  katamāni  cha  idha
bhikkhave   ariyasāvako   tathāgataṃ   anussarati   itipi  so  bhagavā  .pe.
Satthā  devamanussānaṃ  buddho  bhagavāti  yasmiṃ  bhikkhave  samaye ariyasāvako
tathāgataṃ   anussarati   nevassa   tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti
na  dosapariyuṭṭhitaṃ  cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ hoti ujugatamevassa
tasmiṃ    samaye    cittaṃ    hoti   nikkhantaṃ   muttaṃ   vuṭṭhitaṃ   gedhamhā
gedhoti   kho   bhikkhave   pañcannetaṃ   kāmaguṇānaṃ  adhivacanaṃ  idampi  kho
bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.
     {296.1}  Puna caparaṃ bhikkhave ariyasāvako dhammaṃ anussarati svākkhāto
bhagavatā   dhammo   .pe.   paccattaṃ  veditabbo  viññūhīti  yasmiṃ  bhikkhave
samaye  ariyasāvako  dhammaṃ  anussarati  nevassa  tasmiṃ  samaye rāgapaṭiyuṭṭhitaṃ
cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ hoti
ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti  nikkhantaṃ  muttaṃ  vuṭṭhitaṃ gedhamhā
gedhoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ  adhivacanaṃ idampi kho bhikkhave
ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.
     {296.2}  Puna  caparaṃ bhikkhave ariyasāvako saṅghaṃ anussarati supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ  puññakkhettaṃ  lokassāti  yasmiṃ
bhikkhave   samaye   ariyasāvako   saṅghaṃ  anussarati  nevassa  tasmiṃ  samaye
rāgapariyuṭṭhitaṃ    cittaṃ    hoti   na   dosapariyuṭṭhitaṃ   cittaṃ   hoti   na
Mohapariyuṭṭhitaṃ   cittaṃ   hoti   ujugatamevassa   tasmiṃ  samaye  cittaṃ  hoti
nikkhantaṃ   muttaṃ   vuṭṭhitaṃ   gedhamhā   gedhoti  kho  bhikkhave  pañcannetaṃ
kāmaguṇānaṃ    adhivacanaṃ    idampi    kho   bhikkhave   ārammaṇaṃ   karitvā
evamidhekacce sattā visujjhanti.
     {296.3}  Puna  caparaṃ  bhikkhave ariyasāvako attano sīlāni anussarati
akhaṇḍāni   .pe.  samādhisaṃvattanikāni  yasmiṃ  bhikkhave  samaye  ariyasāvako
sīlaṃ   anussarati   nevassa   tasmiṃ  samaye  rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na
dosapariyuṭṭhitaṃ   cittaṃ  hoti  na  mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa
tasmiṃ  samaye  cittaṃ  hoti  nikkhantaṃ  muttaṃ  vuṭṭhitaṃ  gedhamhā  gedhoti kho
bhikkhave  pañcannetaṃ  kāmaguṇānaṃ  adhivacanaṃ  idampi  kho  bhikkhave  ārammaṇaṃ
karitvā evamidhekacce sattā visujjhanti.
     {296.4}  Puna  caparaṃ  bhikkhave  ariyasāvako attano cāgaṃ anussarati
lābhā  vata  me  suladdhaṃ  vata me yohaṃ .pe. Yācayogo dānasaṃvibhāgaratoti
yasmiṃ  bhikkhave  samaye  ariyasāvako  cāgaṃ  anussarati  nevassa tasmiṃ samaye
rāgapariyuṭṭhitaṃ  cittaṃ  hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti na mohapariyuṭṭhitaṃ
cittaṃ  hoti  ujugatamevassa  tasmiṃ  samaye  cittaṃ  hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ
gedhamhā  godhoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ  adhivacanaṃ  idampi
kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti.
     {296.5} Puna caparaṃ bhikkhave ariyasāvako devatā anussarati santi devā
Cātummahārājikā   santi   devā  tāvatiṃsā  santi  devā  yāmā  santi
devā  tusitā  santi  devā  nimmānaratino santi devā paranimmitavasavattino
santi   devā  brahmakāyikā  santi  devā  taduttari  yathārūpāya  saddhāya
samannāgatā  tā  devatā  ito  cutā  tattha  upapannā mayhampi tathārūpā
saddhā  saṃvijjati  yathārūpena  sīlena  sutena  cāgena  paññāya samannāgatā
tā   devatā   ito  cutā  tattha  upapannā  mayhampi  tathārūpā  paññā
saṃvijjatīti  yasmiṃ  bhikkhave  samaye  ariyasāvako attano ca tāsañca devatānaṃ
saddhañca   sīlañca   sutañca   cāgañca   paññañca  anussarati  nevassa  tasmiṃ
samaye   rāgapariyuṭṭhitaṃ   cittaṃ   hoti  na  dosapariyuṭṭhitaṃ  cittaṃ  hoti  na
mohapariyuṭṭhitaṃ  cittaṃ  hoti  ujugatamevassa  tasmiṃ  samaye cittaṃ hoti nikkhantaṃ
muttaṃ   vuṭṭhitaṃ   gedhamhā  gedhoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ  idampi  kho  bhikkhave  ārammaṇaṃ  karitvā  evamidhekacce  sattā
visujjhanti imāni kho bhikkhave cha anussatiṭṭhānānīti.



             The Pali Tipitaka in Roman Character Volume 22 page 348-350. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7328              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7328              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=296&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2469              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2469              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]