ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [284]  13  Chayimā  bhikkhave  nissāraṇiyā  dhātuyo  katamā cha idha
bhikkhave  bhikkhu  evaṃ  vadeyya  mettā  hi  kho  me cetovimutti bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  atha
ca  pana  me  byāpādo  cittaṃ  pariyādāya  tiṭṭhatīti  so  mā hevantissa
vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi na hi sādhu
bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ  vadeyya  aṭṭhānametaṃ  āvuso
anavakāso  yaṃ  mettāya  cetovimuttiyā  bhāvitāya  bahulīkatāya yānīkatāya
vatthukatāya  anuṭṭhitāya  paricitāya  susamāraddhāya  atha  ca panassa byāpādo
cittaṃ  pariyādāya  ṭhassatīti  1-  netaṃ  ṭhānaṃ  vijjati nissaraṇañhetaṃ āvuso
byāpādassa yadidaṃ mettā cetovimutti 2-.
     {284.1}  Idha  pana  bhikkhave  bhikkhu evaṃ vadeyya karuṇā hi kho me
cetovimutti   bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  atha  ca  pana  me  vihesā  cittaṃ pariyādāya tiṭṭhatīti so mā
hevantissa  vacanīyo  mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ  na  hi bhagavā evaṃ vadeyya aṭṭhānametaṃ
@Footnote: 1 Ma. itisaddo natthi .  2 Ma. cetovimuttīti.

--------------------------------------------------------------------------------------------- page325.

Āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa vihesā cittaṃ pariyādāya ṭhassatīti 1- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vihesāya yadidaṃ karuṇā cetovimutti 2-. {284.2} Idha pana bhikkhave bhikkhu evaṃ vadeyya muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me arati cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa arati cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso aratiyā yadidaṃ muditā cetovimutti. {284.3} Idha pana bhikkhave bhikkhu evaṃ vadeyya upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya @Footnote: 1 Ma. itisaddo natthi . 2 Ma. cetovimuttīti.

--------------------------------------------------------------------------------------------- page326.

Anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa rāgo cittaṃ pariyādāya ṭhassatīti 1- netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso rāgassa yadidaṃ upekkhā cetovimutti 2-. {284.4} Idha pana bhikkhave bhikkhu evaṃ vadeyya animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā atha ca pana me nimittānusāri viññāṇaṃ hotīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya atha ca panassa nimittānusāri viññāṇaṃ bhavissatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimutti 2-. {284.5} Idha pana bhikkhave bhikkhu evaṃ vadeyya asmīti kho me vigate 3- ayamahamasmīti ca na samanupassāmi atha ca pana me vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya tiṭṭhatīti so mā hevantissa vacanīyo mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya aṭṭhānametaṃ āvuso anavakāso yaṃ asmīti vigate ayamahamasmīti ca asamanupassato 4- atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati nissaraṇañhetaṃ āvuso vicikicchākathaṃkathāsallassa yadidaṃ asmīti mānasamugghāto . @Footnote: 1 Ma. itisaddo natthi . 2 Ma. cetovimuttīti . 3 Ma. Yu. vigataṃ .... @4 Ma. Yu. na samanupassato.

--------------------------------------------------------------------------------------------- page327.

Imā kho bhikkhave cha nissāraṇiyā 1- dhātuyoti.


             The Pali Tipitaka in Roman Character Volume 22 page 324-327. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6808&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6808&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=284&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=264              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=284              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2326              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2326              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]