ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [283]  12  Chayime  bhikkhave  dhammā sārāṇīyā piyakaraṇā garukaraṇā
saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattanti  katame  cha
idha  bhikkhave  bhikkhuno  mettaṃ  kāyakammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi   ceva   raho  ca  ayampi  dhammo  sārāṇīyo  piyakaraṇo  garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {283.1}    Puna   caparaṃ   bhikkhave   bhikkhuno   mettaṃ   vacīkammaṃ
paccupaṭṭhitaṃ    hoti    .pe.    mettaṃ   manokammaṃ   paccupaṭṭhitaṃ   hoti
sabrahmacārīsu   āvi   ceva   raho   ca   ayampi   dhammo   sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {283.2}  Puna caparaṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā
antamaso   pattapariyāpannamattampi   tathārūpehi   lābhehi  appaṭivibhattabhogī
hoti  sīlavantehi  sabrahmacārīhi  sādhāraṇabhogī  ayampi  dhammo  sārāṇīyo
piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {283.3}  Puna  caparaṃ  bhikkhave  bhikkhu  yāni  tāni sīlāni akhaṇḍāni
acchiddāni     asabalāni     akammāsāni     bhujissāni    viññūpasaṭṭhāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpehi   sīlehi   sīlasāmaññagato
viharati   sabrahmacārīhi  āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {283.4}  Puna  caparaṃ  bhikkhave  bhikkhu  yāyaṃ diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagato       viharati      sabrahmacārīhi      āvi      ceva
Raho   ca   ayampi   dhammo   sārāṇīyo  piyakaraṇo  garukaraṇo  saṅgahāya
avivādāya  sāmaggiyā  ekībhāvāya  saṃvattati  .  ime  kho  bhikkhave  cha
dhammā    sārāṇīyā    piyakaraṇā    garukaraṇā    saṅgahāya   avivādāya
sāmaggiyā ekībhāvāya saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 323-324. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6781              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6781              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=283&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=263              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=283              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2321              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2321              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]