ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                   Sārāṇiyādivaggo dutiyo
     [282]  11  Chayime  bhikkhave  dhammā  sārāṇīyā  katame  cha idha
bhikkhave   bhikkhuno   mettaṃ   kāyakammaṃ   paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo  .  puna  caparaṃ bhikkhave
bhikkhuno    mettaṃ   vacīkammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu   āvi
ceva   raho   ca   ayampi   dhammo  sārāṇīyo  .  puna  caparaṃ  bhikkhave
bhikkhuno   mettaṃ  manokammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu  āvi  ceva
raho  ca  ayampi  dhammo  sārāṇīyo  .  puna  caparaṃ bhikkhave bhikkhu ye te
lābhā     dhammikā     dhammaladdhā    antamaso    pattapariyāpannamattampi
tathārūpehi   lābhehi   appaṭivibhattabhogī   hoti  sīlavantehi  sabrahmacārīhi
sādhāraṇabhogī   ayampi   dhammo   sārāṇīyo   .   puna   caparaṃ  bhikkhave
bhikkhu   yāni  tāni  sīlāni  akhaṇḍāni  acchiddāni  asabalāni  akammāsāni
bhujissāni   viññūpasaṭṭhāni   aparāmaṭṭhāni   samādhisaṃvattanikāni   tathārūpehi
sīlehi   sīlasāmaññagato   viharati   sabrahmacārīhi   āvi  ceva  raho  ca
ayampi   dhammo   sārāṇīyo  .  puna  caparaṃ  bhikkhave  bhikkhu  yāyaṃ  diṭṭhi
ariyā  niyyānikā  niyyāti  1-  takkarassa  sammādukkhakkhayāya  tathārūpāya
diṭṭhiyā   diṭṭhisāmaññagato   viharati  sabrahmacārīhi  āvi  ceva  raho  ca
ayampi dhammo sārāṇīyo. Ime kho bhikkhave cha dhammā sārāṇīyāti.
@Footnote: 1 Po. yu niyānikā niyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 322. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6762              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6762              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=282&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=262              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=282              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2164              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2164              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]