ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                   Vaggāsaṅgahitā suttantā
     [251]    Pañcahi    bhikkhave   dhammehi   samannāgatena   bhikkhunā
upasampādetabbaṃ    katamehi   pañcahi   idha   bhikkhave   bhikkhu   asekhena
sīlakkhandhena     samannāgato     hoti     asekhena     samādhikkhandhena
samannāgato     hoti     asekhena     paññākkhandhena     samannāgato
hoti    asekhena    vimuttikkhandhena    samannāgato    hoti   asekhena
vimuttiñāṇadassanakkhandhena      samannāgato     hoti     imehi     kho
bhikkhave       pañcahi       dhammehi       samannāgatena      bhikkhunā
upasampādetabbanti.
     [252]  Pañcahi  bhikkhave  dhammehi  samannāgatena  bhikkhunā  nissayo
dātabbo   katamehi   pañcahi  idha  bhikkhave  bhikkhu  asekhena  sīlakkhandhena
samannāgato     hoti    .pe.    asekhena    vimuttiñāṇadassanakkhandhena
samannāgato hoti imehi kho .pe.
     [253]    Pañcahi    bhikkhave   dhammehi   samannāgatena   bhikkhunā
sāmaṇero   upaṭṭhāpetabbo   katamehi   pañcahi   idha   bhikkhave   bhikkhu
asekhena    sīlakkhandhena    samannāgato    hoti    .pe.    asekhena
vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho .pe.
     [254]    Pañcimāni    bhikkhave    macchariyāni    katamāni   pañca
āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
Imāni   kho   bhikkhave  pañca  macchariyāni  imesaṃ  kho  bhikkhave  pañcannaṃ
macchariyānaṃ etaṃ patikkiṭṭhaṃ 1- yadidaṃ dhammamacchariyanti.
     [255]   Pañcannaṃ   bhikkhave   macchariyānaṃ   pahānāya  samucchedāya
brahmacariyaṃ    vussati   katamesaṃ   pañcannaṃ   āvāsamacchariyassa   pahānāya
samucchedāya  brahmacariyaṃ  vussati  kulamacchariyassa  ...  lābhamacchariyassa ...
Vaṇṇamacchariyassa   ...  dhammamacchariyassa  pahānāya  samucchedāya  brahmacariyaṃ
vussati    imesaṃ    kho    bhikkhave    pañcannaṃ   macchariyānaṃ   pahānāya
samucchedāya brahmacariyaṃ vussatīti.
     [256]  Pañca  2-  bhikkhave  dhamme  appahāya  abhabbo paṭhamaṃ jhānaṃ
upasampajja    viharituṃ    katame    pañca    āvāsamacchariyaṃ    kulamacchariyaṃ
lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ   ime   kho   bhikkhave   pañca
dhamme  appahāya  abhabbo  paṭhamaṃ  jhānaṃ  upasampajja  viharituṃ  .  pañca 2-
bhikkhave   dhamme   pahāya   bhabbo   paṭhamaṃ   jhānaṃ   upasampajja   viharituṃ
katame   pañca   āvāsamacchariyaṃ   kulamacchariyaṃ   lābhamacchariyaṃ   vaṇṇamacchariyaṃ
dhammamacchariyaṃ   ime   kho   bhikkhave  pañca  dhamme  pahāya  bhabbo  paṭhamaṃ
jhānaṃ upasampajja viharitunti.
     [257]   Pañca   2-   bhikkhave  dhamme  appahāya  abhabbo  dutiyaṃ
jhānaṃ  ...  tatiyaṃ  jhānaṃ  ...  catutthaṃ  jhānaṃ  ...  sotāpattiphalaṃ  ...
Sakadāgāmiphalaṃ  ...  anāgāmiphalaṃ  ...  arahattaṃ 3- sacchikātuṃ katame pañca
@Footnote: 1 Ma. paṭikkuṭṭhaṃ .  2 Ma. Yu. pañcime .  3 Po. arahattaphalaṃ. Yu. arahattapphalaṃ.
Āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
ime  kho  bhikkhave  pañca dhamme appahāya abhabbo arahattaṃ 1- sacchikātuṃ.
Pañca  bhikkhave  dhamme  pahāya  bhabbo  arahattaṃ  1- sacchikātuṃ katame pañca
āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
ime kho bhikkhave pañca dhamme pahāya bhabbo arahattaṃ 1- sacchikātunti.
     [258]  Pañca  2-  bhikkhave  dhamme  appahāya  abhabbo paṭhamaṃ jhānaṃ
upasampajja    viharituṃ    katame    pañca    āvāsamacchariyaṃ    kulamacchariyaṃ
lābhamacchariyaṃ   vaṇṇamacchariyaṃ   akataññutaṃ   akataveditaṃ   ime  kho  bhikkhave
pañca   dhamme   appahāya   abhabbo  paṭhamaṃ  jhānaṃ  upasampajja  viharituṃ .
Pañca  2-  bhikkhave  dhamme  pahāya  bhabbo  paṭhamaṃ  jhānaṃ upasampajja viharituṃ
katame   pañca   āvāsamacchariyaṃ   kulamacchariyaṃ   lābhamacchariyaṃ   vaṇṇamacchariyaṃ
akataññutaṃ   akataveditaṃ   ime   kho   bhikkhave   pañca   dhamme   pahāya
bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.
     [259]  Pañca  2- bhikkhave dhamme appahāya abhabbo dutiyaṃ jhānaṃ ...
Tatiyaṃ  jhānaṃ  ...  catutthaṃ jhānaṃ ... Sotāpattiphalaṃ ... Sakadāgāmiphalaṃ ...
Anāgāmiphalaṃ   ...   arahattaṃ   sacchikātuṃ   katame  pañca  āvāsamacchariyaṃ
kulamacchariyaṃ     lābhamacchariyaṃ     vaṇṇamacchariyaṃ     akataññutaṃ    akataveditaṃ
ime    kho   bhikkhave   pañca   dhamme   appahāya   abhabbo   arahattaṃ
sacchikātuṃ   .  pañca  bhikkhave  dhamme  pahāya  bhabbo  arahattaṃ  sacchikātuṃ
@Footnote: 1 Yu. arahattapphalaṃ .  2 Ma. Yu. pañcime.
Katame   pañca   āvāsamacchariyaṃ   kulamacchariyaṃ   lābhamacchariyaṃ   vaṇṇamacchariyaṃ
akataññutaṃ   akataveditaṃ   ime   kho   bhikkhave   pañca   dhamme   pahāya
bhabbo arahattaṃ sacchikātunti.
     [260]   Pañcahi   bhikkhave   dhammehi   samannāgato  bhattuddesako
na    sammannitabbo    katamehi   pañcahi   chandāgatiṃ   gacchati   dosāgatiṃ
gacchati     mohāgatiṃ    gacchati    bhayāgatiṃ    gacchati    uddiṭṭhānuddiṭṭhaṃ
na   jānāti   imehi   kho   bhikkhave   pañcahi   dhammehi   samannāgato
bhattuddesako  na  sammannitabbo  .  pañcahi  bhikkhave  dhammehi samannāgato
bhattuddesako     sammannitabbo    katamehi    pañcahi    na    chandāgatiṃ
gacchati   na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na  bhayāgatiṃ
gacchati    uddiṭṭhānuddiṭṭhaṃ    jānāti   imehi   kho   bhikkhave   pañcahi
dhammehi samannāgato bhattuddesako sammannitabboti.
     [261]   Pañcahi   bhikkhave   dhammehi   samannāgato  bhattuddesako
na   sammannitabbo   1-   sammatopi   na   pesetabbo  .pe.  sammato
pesetabbo  .pe.  bālo  veditabbo  .pe.  paṇḍito veditabbo .pe.
Khataṃ   upahataṃ   attānaṃ   pariharati   .pe.   akkhataṃ   anupahataṃ   attānaṃ
pariharati   .pe.   yathābhataṃ  nikkhitto  evaṃ  niraye  .  .pe.  yathābhataṃ
nikkhitto    evaṃ   sagge   katamehi   pañcahi   na   chandāgatiṃ   gacchati
na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na   bhayāgatiṃ  gacchati
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Uddiṭṭhānuddiṭṭhaṃ    jānāti   imehi   kho   bhikkhave   pañcahi   dhammehi
samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti.
     [262]  Pañcahi  bhikkhave  dhammehi  samannāgato  senāsanapaññāpako
na  sammannitabbo  ... Paññattāpaññattaṃ na jānāti ... Senāsanapaññāpako
sammannitabbo      ...      paññattāpaññattaṃ      jānāti      ...
Senāsanagāhāpako  na  sammannitabbo  ...  paññattāpaññattaṃ  na  jānāti
...   senāsanagāhāpako  sammannitabbo  ...  paññattāpaññattaṃ  jānāti
...  bhaṇḍāgāriko  na  sammannitabbo  ...  guttāguttaṃ  na jānāti ...
Bhaṇḍāgāriko  sammannitabbo  ... Guttāguttaṃ jānāti ... Cīvarapaṭiggāhako
na   sammannitabbo  ...  gahitāgahitaṃ  na  jānāti  ...  cīvarapaṭiggāhako
sammannitabbo  ...  gahitāgahitaṃ  jānāti ... Cīvarabhājako na sammannitabbo
...  bhājitābhājitaṃ  na  jānāti  ...  cīvarabhājako   sammannitabbo ...
Bhājitābhājitaṃ  jānāti  ... Yāgubhājako na sammannitabbo ... Yāgubhājako
sammannitabbo   ...   phalabhājako   na   sammannitabbo  ...  phalabhājako
sammannitabbo  ...  khajjakabhājako  na  sammannitabbo ... Bhājitābhājitaṃ na
jānāti  ...  khajjakabhājako sammannitabbo ... Bhājitābhājitaṃ jānāti ...
Appamattakavissajjako   na   sammannitabbo   ...   vissajjitāvissajjitaṃ  na
jānāti  ...  appamattakavissajjako  sammannitabbo ... Vissajjitāvissajjitaṃ
jānāti   ...  sāṭiyagāhāpako  na  sammannitabbo  ...  gahitāgahitaṃ  na
Jānāti  ...  sāṭiyagāhāpako  sammannitabbo  ...  gahitāgahitaṃ  jānāti
...   pattaggāhāpako  na  sammannitabbo  ...  gahitāgahitaṃ  na  jānāti
... Pattaggāhāpako sammannitabbo ... Gahitāgahitaṃ jānāti ... Ārāmika-
pesako  na  sammannitabbo  ... Pesitāpesitaṃ na jānāti ... Ārāmika-
pesako  sammannitabbo  ...  pesitāpesitaṃ jānāti ... Sāmaṇerapesako
na  sammannitabbo  ...  sāmaṇerapesako  sammannitabbo  ... Sammatopi na
pesetabbo  ... Sammato pesetabbo ... Bālo veditabbo ... Paṇḍito
veditabbo   ...  khataṃ  upahataṃ  attānaṃ  pariharati  ...  akkhataṃ  anupahataṃ
attānaṃ  pariharati  ...  yathābhataṃ  nikkhitto evaṃ niraye ... Pesitāpesitaṃ
na   jānāti   ...   yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi  pañcahi
na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati   na  mohāgatiṃ  gacchati
na   bhayāgatiṃ   gacchati   pesitāpesitaṃ   jānāti   imehi   kho  bhikkhave
pañcahi    dhammehi   samannāgato   sāmaṇerapesako   yathābhataṃ   nikkhitto
evaṃ saggeti.
     [263]   Pañcahi   bhikkhave   dhammehi  samannāgato  bhikkhu  yathābhataṃ
nikkhitto    evaṃ    niraye    katamehi    pañcahi   pāṇātipātī   hoti
adinnādāyī     hoti     abrahmacārī     hoti     musāvādī    hoti
surāmerayamajjapamādaṭṭhāyī      hoti      imehi      kho     bhikkhave
pañcahi     dhammehi     samannāgato     bhikkhu     yathābhataṃ    nikkhitto
evaṃ     niraye    .    pañcahi    bhikkhave    dhammehi    samannāgato
bhikkhu      yathābhataṃ      nikkhitto      evaṃ      sagge     katamehi
Pañcahi    pāṇātipātā    paṭivirato    hoti   adinnādānā   paṭivirato
hoti   abrahmacariyā   paṭivirato   hoti   musāvādā   paṭivirato   hoti
surāmerayamajjapamādaṭṭhānā    paṭivirato   hoti   imehi   kho   bhikkhave
pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.
     [264]  Pañcahi  bhikkhave dhammehi samannāgatā bhikkhunī ... Sikkhamānā
...  sāmaṇero  1- ... Sāmaṇerī ... Upāsako ... Upāsikā yathābhataṃ
nikkhittā    evaṃ    niraye    katamehi   pañcahi   pāṇātipātinī   hoti
adinnādāyinī   hoti   kāmesu   micchācārinī   hoti   musāvādinī  hoti
surāmerayamajjapamādaṭṭhāyinī    hoti    imehi    kho   bhikkhave   pañcahi
dhammehi   samannāgatā   upāsikā   yathābhataṃ  nikkhittā  evaṃ  niraye .
Pañcahi   bhikkhave   dhammehi   samannāgatā   upāsikā  yathābhataṃ  nikkhittā
evaṃ  sagge  katamehi  pañcahi  pāṇātipātā  paṭiviratā hoti adinnādānā
paṭiviratā   hoti   kāmesu   micchācārā   paṭiviratā   hoti  musāvādā
paṭiviratā   hoti   surāmerayamajjapamādaṭṭhānā   paṭiviratā   hoti  imehi
kho    bhikkhave    pañcahi   dhammehi   samannāgatā   upāsikā   yathābhataṃ
nikkhittā evaṃ saggeti.
     [265]    Pañcahi    bhikkhave   dhammehi   samannāgato   ājīvako
yathābhataṃ    nikkhitto    evaṃ   niraye   katamehi   pañcahi   pāṇātipātī
hoti    adinnādāyī    hoti    abrahmacārī   hoti   musāvādī   hoti
surāmerayamajjapamādaṭṭhāyī   hoti   imehi  kho  bhikkhave  pañcahi  dhammehi
@Footnote: 1 Yu. sāmaṇerā.
Samannāgato ājīvako yathābhataṃ nikkhitto evaṃ nirayeti.
     [266]   Pañcahi   bhikkhave   dhammehi  samannāgato  nigaṇṭho  ...
Muṇḍasāvako   ...  jaṭilako  ...  paribbājako  ...  māgaṇḍiko  ...
Tedaṇḍiko  ...  āruddhako  1- ... Gotamako ... Devadhammiko yathābhataṃ
nikkhitto  evaṃ  niraye  katamehi  pañcahi  pāṇātipātī  hoti  adinnādāyī
hoti   abrahmacārī   hoti   musāvādī   hoti  surāmerayamajjapamādaṭṭhāyī
hoti    imehi    kho    bhikkhave    pañcahi    dhammehi    samannāgato
devadhammiko yathābhataṃ nikkhitto evaṃ nirayeti.
     [267]   Rāgassa   bhikkhave  abhiññāya  pañca  dhammā  bhāvetabbā
katame    pañca    asubhasaññā    maraṇasaññā    ādīnavasaññā   āhāre
paṭikkūlasaññā     sabbaloke     anabhiratasaññā     rāgassa     bhikkhave
abhiññāya ime pañca dhammā bhāvetabbāti.
     [268]   Rāgassa   bhikkhave  abhiññāya  pañca  dhammā  bhāvetabbā
katame   pañca   aniccasaññā   anicce   dukkhasaññā  dukkhe  anattasaññā
pahānasaññā      virāgasaññā      rāgassa      bhikkhave     abhiññāya
ime pañca dhammā bhāvetabbāti.
     [269]   Rāgassa   bhikkhave  abhiññāya  pañca  dhammā  bhāvetabbā
katame    pañca    saddhindriyaṃ    viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ
paññindriyaṃ    rāgassa    bhikkhave    abhiññāya    ime   pañca   dhammā
bhāvetabbāti.
@Footnote: 1 Po. Yu. aviruddhako.
     [270]   Rāgassa   bhikkhave  abhiññāya  pañca  dhammā  bhāvetabbā
katame    pañca    saddhābalaṃ    viriyabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ
rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbāti.
     [271]    Rāgassa    bhikkhave    pariññāya   .pe.   parikkhayāya
pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya pañca dhammā
bhāvetabbā  .pe.  dosassa  ...  mohassa ... Kodhassa ... Upanāhassa
makkhassa  ...  paḷāsassa  ... Issāya ... Macchariyassa ... Māyāya ...
Sātheyyassa  ...  thambhassa  ... Sārambhassa ... Mānassa ... Atimānassa
...  madassa  ...  pamādassa  ...  abhiññāya .pe. Pariññāya parikkhayāya
pahānāya   khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya
ime pañca dhammā bhāvetabbāti.
                  Pañcakanipāto 1- niṭṭhito.
                      -----------
@Footnote: 1 Ma. Yu.                tassuddānaṃ
@     abhiññāya pariññāya parikkhayāya    pahānāya khayāya vayena ca
@     virāganirodhā cāgañca                   paṭinissaggo ime dasāti.
@                    tatridaṃ vagguddānaṃ
@     sekhabalaṃ basañceva                pañcaṅgikañca sumanaṃ
@     muṇḍanīvaraṇaṃ saññañca       yodhājīvañca aṭṭhamaṃ
@     theraṃ kakudhaphāsuñca                andhakavindadvādasaṃ
@     gilānarājatikaṇḍaṃ              saddhammā ghātupāsakaṃ
@     araññabrāhmaṇañceva       kimilakkosakaṃ tathā
@     dīghacārāvāsikañca             duccaritūpasampadanti.
@Footnote:           ******************************
@           *      hanṛ´ā 310 nīṛ´์ m‡mīkhṛ´amūla      *
@           ******************************



             The Pali Tipitaka in Roman Character Volume 22 page 301-310. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6340              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6340              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=251&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=251              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=251              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2087              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2087              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]