ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [206]   Pañcime   bhikkhave   cetaso   vinibandhā   katame  pañca
idha  bhikkhave  bhikkhu  kāme  2- avītarāgo hoti avigatacchando avigatapemo
avigatapipāso      avigatapariḷāho      avigatataṇho      yo      so
bhikkhave   bhikkhu   kāme   avītarāgo   hoti  avigatacchando  avigatapemo
avigatapipāso   avigatapariḷāho   avigatataṇho   tassa   cittaṃ   na   manati
ātappāya   anuyogāya   sātaccāya   padhānāya   yassa  cittaṃ  na  namati
ātappāya   anuyogāya   sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso
vinibandho  .  puna  caparaṃ  bhikkhave  bhikkhu kāye avītarāgo hoti ... Rūpe
@Footnote: 1 Po. na pasaṃsīdati .  2 Ma. Yu. kāmesu.
Avītarāgo   hoti   ...   yāvadatthaṃ  udarāvadehakaṃ  bhuñjitvā  seyyasukhaṃ
passasukhaṃ   middhasukhaṃ  anuyutto  viharati  ...  aññataraṃ  devanikāyaṃ  paṇidhāya
brahmacariyaṃ   carati   imināhaṃ   sīlena   vā   vatena   vā  tapena  vā
brahmacariyena   vā   devo   vā   bhavissāmi   devaññataro  vāti  yo
so    bhikkhave    bhikkhu    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ
carati   imināhaṃ   sīlena   vā   vatena  vā  tapena  vā  brahmacariyena
vā    devo    vā    bhavissāmi   devaññataro   vāti   tassa   cittaṃ
na    namati    ātappāya    anuyogāya   sātaccāya   padhānāya   yassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo   cetaso   vinibandho   .   ime  kho  bhikkhave  pañca  cetaso
vinibandhāti.



             The Pali Tipitaka in Roman Character Volume 22 page 277-278. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5855              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5855              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=206&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=206              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1923              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1923              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]