ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [28]   Ariyassa   bhikkhave   pañcaṅgikassa   sammāsamādhissa  bhāvanaṃ
desessāmi  taṃ  suṇātha  .pe.   katamā  ca  bhikkhave ariyassa pañcaṅgikassa
sammāsamādhissa  bhāvanā  idha  bhikkhave  bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ
jhānaṃ  upasampajja  viharati  so imameva kāyaṃ vivekajena pitisukhena abhisandeti
parisandeti  paripūreti  parippharati  nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena   apphuṭaṃ   hoti   seyyathāpi  bhikkhave  dakkho  nhāpako  vā
nhāpakantevāsī   vā   kaṃsathāle   nhāniyacuṇṇāni   ākiritvā  udakena
paripphosakaṃ   paripphosakaṃ   sanneyya   sāyaṃ   nhāniyapiṇḍi   sinehānugatā
sinehaparetā  samantarabāhirā  2-  phuṭā  sinehena  na  ca  paggharati  3-
evameva  kho  bhikkhave  bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti
parisandeti  paripūreti  parippharati  nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena   apphuṭaṃ   hoti  ariyassa  bhikkhave  pañcaṅgikassa  sammāsamādhissa
ayaṃ paṭhamā bhāvanā.
     {28.1} Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ
@Footnote: 1 Yu. etthantare vasaddo dissati .  2 Ma. Yu. santarabāhirā .  3 Ma. paggharinī.

--------------------------------------------------------------------------------------------- page27.

Upasampajja viharati so imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti seyyathāpi bhikkhave udakarahado [1]- ubbhitodako 2- tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na pacchimāya disāya udakassa āyamukhaṃ na uttarāya disāya udakassa āyamukhaṃ na dakkhiṇāya disāya udakassa āyamukhaṃ devo ca 3- kālena kālaṃ sammādhāraṃ nānuppaveccheyya 4- athakho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ dutiyā bhāvanā. {28.2} Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati so imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni 5- udakānuggatāni antonimuggaposīni tāni @Footnote: 1 Ma. gambhīro . 2 Ma. Yu. ubbhidodako . 3 Po. pana . 4 Yu. anuppaveccheyya. @5 Po. saṃbaddhāni.

--------------------------------------------------------------------------------------------- page28.

Yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippitikena sukhena apphuṭaṃ hoti ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ tatiyā bhāvanā. {28.3} Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti seyyathāpi bhikkhave puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ catutthā bhāvanā. {28.4} Puna caparaṃ bhikkhave bhikkhuno paccavekkhaṇānimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya seyyathāpi bhikkhave añño vā aññaṃ paccavekkheyya ṭhito vā nisinnaṃ paccavekkheyya nisinno vā nipannaṃ paccavekkheyya evameva kho bhikkhave bhikkhuno

--------------------------------------------------------------------------------------------- page29.

Paccavekkhaṇānimittaṃ suggahitaṃ hoti sumanasikataṃ sūpadhāritaṃ suppaṭividdhaṃ paññāya ariyassa bhikkhave pañcaṅgikassa sammāsamādhissa ayaṃ pañcamā bhāvanā. {28.5} Evaṃ bhāvite kho bhikkhave bhikkhu ariye pañcaṅgike sammāsamādhimhi evaṃ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane seyyathāpi bhikkhave udakamaṇiko ādhāre ṭhapito pūro udakassa samatittiko kākapeyyo tamenaṃ balavā puriso yato yato āvaṭṭeyya 1- āgaccheyya udakanti . evaṃ bhante. Evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṃ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane seyyathāpi bhikkhave same bhūmibhāge pokkharaṇī caturassā 2- ālibaddhā pūrā udakassa samatittikā kākapeyyā tamenaṃ balavā puriso yato yato āliṃ muñceyya āgaccheyya udakanti . evaṃ bhante . evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṃ bahulīkate yassa yassa abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assa ṭhito @Footnote: 1 Ma. Yu. āvajjeyya . 2 Ma. caturaṃsā.

--------------------------------------------------------------------------------------------- page30.

Osatapatodo 1- tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi evameva kho bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimhi evaṃ bahulīkate yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhā assaṃ .pe. yāvabrahmalokāpi kāyena vasaṃ vatteyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati dibbāya sotadhātuyā visuddhāya .pe. ye dūre santike cāti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ .pe. Avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajāneyyanti tatra @Footnote: 1 Ma. Yu. odhastapatodo.

--------------------------------------------------------------------------------------------- page31.

Tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.


             The Pali Tipitaka in Roman Character Volume 22 page 26-31. https://84000.org/tipitaka/read/roman_read.php?B=22&A=522&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=522&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=205              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=205              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]