ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [28]   Ariyassa   bhikkhave   pañcaṅgikassa   sammāsamādhissa  bhāvanaṃ
desessāmi  taṃ  suṇātha  .pe.   katamā  ca  bhikkhave ariyassa pañcaṅgikassa
sammāsamādhissa  bhāvanā  idha  bhikkhave  bhikkhu vivicceva kāmehi .pe. Paṭhamaṃ
jhānaṃ  upasampajja  viharati  so imameva kāyaṃ vivekajena pitisukhena abhisandeti
parisandeti  paripūreti  parippharati  nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena   apphuṭaṃ   hoti   seyyathāpi  bhikkhave  dakkho  nhāpako  vā
nhāpakantevāsī   vā   kaṃsathāle   nhāniyacuṇṇāni   ākiritvā  udakena
paripphosakaṃ   paripphosakaṃ   sanneyya   sāyaṃ   nhāniyapiṇḍi   sinehānugatā
sinehaparetā  samantarabāhirā  2-  phuṭā  sinehena  na  ca  paggharati  3-
evameva  kho  bhikkhave  bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti
parisandeti  paripūreti  parippharati  nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena   apphuṭaṃ   hoti  ariyassa  bhikkhave  pañcaṅgikassa  sammāsamādhissa
ayaṃ paṭhamā bhāvanā.
     {28.1} Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ
@Footnote: 1 Yu. etthantare vasaddo dissati .  2 Ma. Yu. santarabāhirā .  3 Ma. paggharinī.
Upasampajja  viharati  so  imameva  kāyaṃ  samādhijena  pītisukhena  abhisandeti
parisandeti     paripūreti     parippharati    nāssa    kiñci    sabbāvato
kāyassa   samādhijena   pītisukhena   apphuṭaṃ   hoti   seyyathāpi   bhikkhave
udakarahado  [1]-  ubbhitodako 2- tassa nevassa puratthimāya disāya udakassa
āyamukhaṃ    na   pacchimāya   disāya   udakassa   āyamukhaṃ   na   uttarāya
disāya   udakassa   āyamukhaṃ   na   dakkhiṇāya   disāya   udakassa  āyamukhaṃ
devo  ca  3- kālena kālaṃ sammādhāraṃ nānuppaveccheyya 4- athakho tamhā
ca   udakarahadā  sītā  vāridhārā  ubbhijjitvā  tameva  udakarahadaṃ  sītena
vārinā   abhisandeyya   parisandeyya   paripūreyya   paripphareyya   nāssa
kiñci   sabbāvato  udakarahadassa  sītena  vārinā  apphuṭaṃ  assa  evameva
kho   bhikkhave   bhikkhu   imameva  kāyaṃ  samādhijena  pītisukhena  abhisandeti
parisandeti   paripūreti   parippharati   nāssa   kiñci   sabbāvato  kāyassa
samādhijena   pītisukhena   apphuṭaṃ   hoti   ariyassa   bhikkhave  pañcaṅgikassa
sammāsamādhissa ayaṃ dutiyā bhāvanā.
     {28.2}  Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ
upasampajja   viharati   so  imameva  kāyaṃ  nippītikena  sukhena  abhisandeti
parisandeti  paripūreti  parippharati  nāssa kiñci sabbāvato kāyassa nippītikena
sukhena   apphuṭaṃ  hoti  seyyathāpi  bhikkhave  uppaliniyaṃ  vā  paduminiyaṃ  vā
puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni  vā  padumāni vā puṇḍarīkāni vā
udake  jātāni  udake saṃvaḍḍhāni 5- udakānuggatāni antonimuggaposīni tāni
@Footnote: 1 Ma. gambhīro .  2 Ma. Yu. ubbhidodako .  3 Po. pana .  4 Yu. anuppaveccheyya.
@5 Po. saṃbaddhāni.
Yāva   caggā   yāva  ca  mūlā  sītena  vārinā  abhisannāni  parisannāni
paripūrāni   paripphuṭāni   nāssa  kiñci  sabbāvataṃ  uppalānaṃ  vā  padumānaṃ
vā  puṇḍarīkānaṃ  vā  sītena  vārinā  apphuṭaṃ  assa evameva kho bhikkhave
bhikkhu  imameva  kāyaṃ  nippītikena  sukhena  abhisandeti  parisandeti paripūreti
parippharati    nāssa   kiñci   sabbāvato   kāyassa   nippitikena   sukhena
apphuṭaṃ   hoti   ariyassa   bhikkhave   pañcaṅgikassa   sammāsamādhissa   ayaṃ
tatiyā bhāvanā.
     {28.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sukhassa  ca  pahānā  dukkhassa
ca   pahānā   .pe.   catutthaṃ   jhānaṃ  upasampajja  viharati  so  imameva
kāyaṃ  parisuddhena  cetasā  pariyodātena  pharitvā  nisinno  hoti  nāssa
kiñci   sabbāvato   kāyassa   parisuddhena  cetasā  pariyodātena  apphuṭaṃ
hoti  seyyathāpi  bhikkhave  puriso  odātena  vatthena  sasīsaṃ  pārupitvā
nisinno    assa    nāssa    kiñci   sabbāvato   kāyassa   odātena
vatthena   apphuṭaṃ   assa   evameva  kho  bhikkhave  bhikkhu  imameva  kāyaṃ
parisuddhena   cetasā   pariyodātena   pharitvā   nisinno   hoti  nāssa
kiñci   sabbāvato   kāyassa   parisuddhena  cetasā  pariyodātena  apphuṭaṃ
hoti   ariyassa   bhikkhave   pañcaṅgikassa   sammāsamādhissa   ayaṃ  catutthā
bhāvanā.
     {28.4}  Puna  caparaṃ  bhikkhave  bhikkhuno  paccavekkhaṇānimittaṃ suggahitaṃ
hoti   sumanasikataṃ   sūpadhāritaṃ   suppaṭividdhaṃ   paññāya  seyyathāpi  bhikkhave
añño   vā   aññaṃ   paccavekkheyya  ṭhito  vā  nisinnaṃ  paccavekkheyya
nisinno   vā   nipannaṃ  paccavekkheyya  evameva  kho  bhikkhave  bhikkhuno
Paccavekkhaṇānimittaṃ   suggahitaṃ   hoti   sumanasikataṃ   sūpadhāritaṃ   suppaṭividdhaṃ
paññāya   ariyassa   bhikkhave   pañcaṅgikassa  sammāsamādhissa  ayaṃ  pañcamā
bhāvanā.
     {28.5} Evaṃ bhāvite kho bhikkhave bhikkhu ariye pañcaṅgike sammāsamādhimhi
evaṃ     bahulīkate    yassa    yassa    abhiññāsacchikaraṇīyassa    dhammassa
cittaṃ   abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti  sati  sati  āyatane  seyyathāpi  bhikkhave  udakamaṇiko  ādhāre
ṭhapito   pūro   udakassa  samatittiko  kākapeyyo  tamenaṃ  balavā  puriso
yato  yato  āvaṭṭeyya  1-  āgaccheyya  udakanti  .  evaṃ  bhante.
Evameva  kho  bhikkhave bhikkhu evaṃ bhāvite ariye pañcaṅgike sammāsamādhimhi
evaṃ     bahulīkate    yassa    yassa    abhiññāsacchikaraṇīyassa    dhammassa
cittaṃ   abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti   sati   sati   āyatane   seyyathāpi  bhikkhave  same  bhūmibhāge
pokkharaṇī  caturassā  2-  ālibaddhā  pūrā udakassa samatittikā kākapeyyā
tamenaṃ   balavā   puriso   yato   yato   āliṃ   muñceyya  āgaccheyya
udakanti  .  evaṃ  bhante  .  evameva  kho  bhikkhave bhikkhu evaṃ bhāvite
ariye  pañcaṅgike  sammāsamādhimhi  evaṃ  bahulīkate  yassa  yassa  abhiññā
sacchikaraṇīyassa    dhammassa    cittaṃ    abhininnāmeti    abhiññāsacchikiriyāya
tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti  sati  sati  āyatane  seyyathāpi
bhikkhave   subhūmiyaṃ   cātummahāpathe   ājaññaratho   yutto   assa   ṭhito
@Footnote: 1 Ma. Yu. āvajjeyya .  2 Ma. caturaṃsā.
Osatapatodo  1-  tamenaṃ  dakkho  yoggācariyo assadammasārathi abhirūhitvā
vāmena  hatthena  rasmiyo  gahetvā  dakkhiṇena   hatthena patodaṃ gahetvā
yenicchakaṃ   yadicchakaṃ  sāreyyapi  paccāsāreyyapi  evameva  kho  bhikkhave
bhikkhu  evaṃ  bhāvite  ariye  pañcaṅgike  sammāsamādhimhi  evaṃ  bahulīkate
yassa    yassa    abhiññāsacchikaraṇīyassa    dhammassa   cittaṃ   abhininnāmeti
abhiññāsacchikiriyāya   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti   sati  sati
āyatane    so   sace   ākaṅkhati   anekavihitaṃ  iddhividhaṃ  paccanubhaveyyaṃ
ekopi   hutvā   bahudhā  assaṃ  .pe.  yāvabrahmalokāpi  kāyena  vasaṃ
vatteyyanti   tatra   tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane
so  sace  ākaṅkhati  dibbāya  sotadhātuyā  visuddhāya  .pe.  ye  dūre
santike    cāti   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti   sati   sati
āyatane  so  sace  ākaṅkhati  parasattānaṃ  parapuggalānaṃ  cetasā  ceto
paricca  pajāneyyaṃ  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajāneyyaṃ .pe.
Avimuttaṃ      vā     cittaṃ     avimuttaṃ     cittanti     pajāneyyanti
tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti  sati  sati  āyatane  so  sace
ākaṅkhati    anekavihitaṃ   pubbenivāsaṃ   anussareyyaṃ   seyyathīdaṃ   ekaṃpi
jātiṃ  dvepi  jātiyo  .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussareyyanti     tatra     tatreva    sakkhibhabbataṃ    pāpuṇāti    sati
sati   āyatane   so   sace   ākaṅkhati   dibbena   cakkhunā  visuddhena
atikkantamānusakena   .pe.   yathākammūpage   satte  pajāneyyanti  tatra
@Footnote: 1 Ma. Yu. odhastapatodo.
Tatreva    sakkhibhabbataṃ   pāpuṇāti   sati   sati   āyatane   so   sace
ākaṅkhati  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   vihareyyanti   tatra   tatreva
sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.



             The Pali Tipitaka in Roman Character Volume 22 page 26-31. https://84000.org/tipitaka/read/roman_read.php?B=22&A=522              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=522              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=205              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=205              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]