ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page21.

[24] Dussīlassa bhikkhave sīlavipannassa hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati yathābhūtañāṇadassana- vipannassa hatūpaniso hoti nibbidāvirāgo nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi bhikkhave rukkho sākhāpalāsavipanno tassa pappaṭikāpi na pāripūriṃ gacchati tacopi na pāripūriṃ gacchati pheggupi na pāripūriṃ gacchati sāropi na pāripūriṃ gacchati evameva kho bhikkhave dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ sīlavato bhikkhave sīlasampannassa upanissayasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanissayasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidāvirāgo nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ hoti vimuttiñāṇadassanaṃ seyyathāpi bhikkhave rukkho sākhāpalāsasampanno tassa pappaṭikāpi pāripūriṃ gacchati tacopi pāripūriṃ gacchati pheggupi pāripūriṃ gacchati sāropi pāripūriṃ gacchati

--------------------------------------------------------------------------------------------- page22.

Evameva kho bhikkhave sīlavato sīlasampannassa upanissayasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanissayasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanissayasampanno hoti nibbidāvirāgo nibbidāvirāge sati nibbidāvirāgasampannassa upanissayasampannaṃ hoti vimuttiñāṇadassananti.


             The Pali Tipitaka in Roman Character Volume 22 page 21-22. https://84000.org/tipitaka/read/roman_read.php?B=22&A=411&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=411&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=146              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=146              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]