ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [148]  Pañcimāni  bhikkhave  sappurisadānāni  katamāni  pañca saddhāya
dānaṃ   deti  sakkaccaṃ  dānaṃ  deti  kālena  dānaṃ  deti  anuggahitacitto
dānaṃ deti attānañca parañca anupahacca dānaṃ deti.
     {148.1}  Saddhāya  kho  pana  bhikkhave dānaṃ datvā yattha yattha tassa
@Footnote: 1 Ma. Yu. anavatthacārikaṃ .  2 Ma. acittīkatvā. Yu. acittikatvā.
@3 Ma. Yu. apaviddhaṃ.

--------------------------------------------------------------------------------------------- page193.

Dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. {148.2} Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo ye pissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi susussanti 1- sotaṃ odahanti aññācittaṃ upaṭṭhapenti. {148.3} Kālena kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo kālāgatā cassa atthā paripūrā 2- honti. {148.4} Anuggahitacitto kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati. {148.5} Attānañca parañca anupahacca kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati aḍḍho ca hoti mahaddhano mahābhogo na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato vā 3-. Imāni kho bhikkhave pañca sappurisadānānīti.


             The Pali Tipitaka in Roman Character Volume 22 page 192-193. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=148&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=148              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=148              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1296              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1296              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]