ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [140]   Pañcahi   bhikkhave   aṅgehi  samannāgato  rañño  nāgo
rājāraho   hoti   rājabhoggo   rañño   aṅgantveva   saṅkhaṃ   gacchati
katamehi  pañcahi  idha  bhikkhave  rañño  nāgo  sotā  ca  hoti hantā ca
rakkhitā   ca  khantā  ca  gantā  ca  .  kathañca  bhikkhave  rañño  nāgo
sotā   hoti   idha   bhikkhave   rañño   nāgo  yamenaṃ  hatthidammasārathi
kāraṇaṃ   kāreti  yadi  vā  katapubbaṃ  yadi  vā  akatapubbaṃ  taṃ  aṭṭhikatvā
manasikatvā   sabbaṃ   cetasā   samannāharitvā  ohitasoto  suṇāti  evaṃ
kho   bhikkhave  rañño  nāgo  sotā  hoti  .  kathañca  bhikkhave  rañño
nāgo  hantā  hoti  idha  bhikkhave  rañño  nāgo  saṅgāmagato  hatthimpi
hanati   1-   hatthārūhampi   hanati   assampi   hanati   assārūhampi  hanati
rathampi   hanati   rathikampi   2-   hanati   pattikampi   hanati   evaṃ   kho
bhikkhave rañño nāgo hantā hoti.
     {140.1}   Kathañca   bhikkhave   rañño   nāgo   rakkhitā   hoti
idha   bhikkhave   rañño  nāgo  saṅgāmagato  rakkhati  purimaṃ  kāyaṃ  rakkhati
pacchimaṃ  kāyaṃ  rakkhati  purime  pāde  rakkhati  pacchime  pāde  rakkhati sīsaṃ
rakkhati   kaṇṇe   rakkhati   dante  rakkhati  soṇḍaṃ  rakkhati  vāladhiṃ  rakkhati
hatthārūhaṃ   evaṃ   kho   bhikkhave   rañño   nāgo   rakkhitā  hoti .
@Footnote: 1 Yu. hanti .  2 Yu. rathāruhampi.
Kathañca   bhikkhave   rañño   nāgo   khantā  hoti  idha  bhikkhave  rañño
nāgo    saṅgāmagato    khamo    hoti   sattippahārānaṃ   asippahārānaṃ
usuppahārānaṃ       pharasuppahārānaṃ       bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ
evaṃ  kho  bhikkhave  rañño  nāgo  khantā  hoti. Kathañca bhikkhave rañño
nāgo  gantā  hoti  idha  bhikkhave  rañño  nāgo  yamenaṃ hatthidammasārathi
disaṃ   peseti   yadi   vā  gatapubbaṃ  yadi  vā  agatapubbaṃ  taṃ  khippaññeva
gantā  hoti  evaṃ  kho  bhikkhave  rañño  nāgo  gantā  hoti. Imehi
kho   bhikkhave   pañcahi  aṅgehi  samannāgato  rañño  nāgo  rājāraho
hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ  gacchati  .  evameva  kho
bhikkhave    pañcahi   dhammehi   samannāgato   bhikkhu   āhuneyyo   hoti
pāhuneyyo     dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ
lokassa   katamehi  pañcahi  idha  bhikkhave  bhikkhu  sotā  ca  hoti  hantā
ca rakkhitā ca khantā ca gantā ca.
     {140.2}   Kathañca   bhikkhave   bhikkhu  sotā  hoti  idha  bhikkhave
bhikkhu   tathāgatappavedite  dhammavinaye  desiyamāne  aṭṭhikatvā  manasikatvā
sabbaṃ   cetasā   samannāharitvā   ohitasoto  dhammaṃ  suṇāti  evaṃ  kho
bhikkhave   bhikkhu   sotā  hoti  .  kathañca  bhikkhave  bhikkhu  hantā  hoti
idha   bhikkhave  bhikkhu  uppannaṃ  kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti
hanati   byantīkaroti   anabhāvaṃ   gameti   uppannaṃ   byāpādavitakkaṃ  ...
Uppannaṃ   vihiṃsāvitakkaṃ   ...   uppannuppanne  pāpake  akusale  dhamme
Nādhivāseti   pajahati   vinodeti  hanati  1-  byantīkaroti  ...  anabhāvaṃ
gameti  evaṃ  kho  bhikkhave  bhikkhu  hantā  hoti  .  kathañca bhikkhave bhikkhu
rakkhitā  hoti  idha  bhikkhave  bhikkhu  cakkhunā  rūpaṃ  disvā  na nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena saddaṃ sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ...
Kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ  viññāya  na nimittaggāhī
hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   manindriyaṃ   asaṃvutaṃ  viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati
evaṃ kho bhikkhave bhikkhu rakkhitā hoti.
     {140.3}  Kathañca  bhikkhave  bhikkhu  khantā  hoti  idha bhikkhave bhikkhu
khamo  hoti  sītassa  uṇhassa  jighacchāya  pipāsāya  ḍaṃsamakasavātātapasiriṃsapa-
samphassānaṃ   duruttānaṃ   durāgatānaṃ   vacanapathānaṃ  uppannānaṃ  sārīrikānaṃ
vedanānaṃ  dukkhānaṃ  tibbānaṃ  kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ
adhivāsakajātiko  hoti evaṃ kho bhikkhave bhikkhu khantā hoti. Kathañca bhikkhave
bhikkhu  gantā  hoti idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena
addhunā  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo  taṇhakkhayo  virāgo
nirodho   nibbānaṃ   taṃ   khippaññeva   gantā  hoti  evaṃ  kho  bhikkhave
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Bhikkhu  gantā  hoti  .  imehi  kho  bhikkhave  pañcahi dhammehi samannāgato
bhikkhu    āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo
anuttaraṃ puññakkhettaṃ lokassāti.
                    Rājavaggo catuttho.
                        Tassuddānaṃ
        cakkānuvattanā rājā       yassaṃ disaṃ dve ca 1- patthanā
        appaṃ supati bhattādā 2-   akkhamo sotavena 3- cāti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 22 page 181-184. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3793              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3793              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1207              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]