ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [135]   Pañcahi  bhikkhave  aṅgehi  samannāgato  rañño  khattiyassa
muddhābhisittassa    jeṭṭho   putto   rajjaṃ   pattheti   katamehi   pañcahi
idha   bhikkhave  rañño  khattiyassa  muddhābhisittassa  jeṭṭho  putto  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā  akkhitto  anupakuṭṭho  jātivādena  abhirūpo  hoti  dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   mātāpitūnaṃ  piyo
hoti   manāpo   negamajānapadassa   piyo   hoti   manāpo  yāni  tāni
raññaṃ   khattiyānaṃ   muddhābhisittānaṃ   sippuṭṭhānāni   1-   hatthismiṃ   vā
assasmiṃ  vā  rathasmiṃ  vā  dhanusmiṃ  vā  [2]- tattha sikkhito hoti anavayo
tassa  evaṃ  hoti  ahaṃ  khomhi  ubhato  sujāto  mātito  ca  pitito  ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
jātivādena  kasmāhaṃ  rajjaṃ  na  pattheyyaṃ  ahaṃ  khomhi  abhirūpo dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato  kasmāhaṃ  rajjaṃ  na
pattheyyaṃ   ahaṃ   khomhi   mātāpitūnaṃ   piyo   manāpo   kasmāhaṃ  rajjaṃ
na   pattheyyaṃ   ahaṃ   khomhi   negamajānapadassa  piyo  manāpo  kasmāhaṃ
rajjaṃ   na   pattheyyaṃ   ahaṃ   khomhi   yāni   tāni   raññaṃ   khattiyānaṃ
@Footnote: 1 Po. Ma. Yu. sippaṭṭhānāni .  2 Ma. Yu. tharusmiṃ vā.

--------------------------------------------------------------------------------------------- page172.

Muddhābhisittānaṃ sippuṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā [1]- tattha sikkhito anavayo kasmāhaṃ rajjaṃ vā na pattheyyanti imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhābhisittassa jeṭṭho putto rajjaṃ pattheti {135.1} evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti katamehi pañcahi idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe. buddho bhagavāti appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā {135.2} tassa evaṃ hoti ahaṃ khomhi saddho saddahāmi tathāgatassa bodhiṃ itipi so bhagavā .pe. buddho bhagavāti kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu kasmāhaṃ @Footnote: 1 Ma. Yu. tharusmiṃ vā.

--------------------------------------------------------------------------------------------- page173.

Āsavānaṃ khayaṃ na pattheyyaṃ ahaṃ khomhi āraddhaviriyo viharāmi akusalānaṃ dhammānaṃ pahānāya .pe. anikkhittadhuro kusalesu dhammesu kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ ahaṃ khomhi paññavā .pe. Sammādukkhakkhayagāminiyā kasmāhaṃ āsavānaṃ khayaṃ na pattheyyanti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetīti.


             The Pali Tipitaka in Roman Character Volume 22 page 171-173. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3588&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3588&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=135&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=135              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1182              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]