ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [133]  Yopi  kho  1- bhikkhave rājā cakkavattī dhammiko dhammarājā
sopi  na  arājakaṃ  cakkaṃ  pavattetīti  2-  evaṃ  vutte  aññataro  bhikkhu
bhagavantaṃ   etadavoca   ko   pana  bhante  rañño  cakkavattissa  dhammikassa
dhammarañño    rājāti   dhammo   bhikkhūti   bhagavā   avoca   idha   bhikkhu
rājā   cakkavattī   dhammiko   dhammarājā   dhammaññeva   nissāya   dhammaṃ
sakkaronto  dhammaṃ  garukaronto 3- dhammaṃ apacāyamāno dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.
     {133.1}  Puna caparaṃ bhikkhu rājā cakkavattī dhammiko dhammarājā .pe.
Dhammādhipateyyo   dhammikaṃ   rakkhāvaraṇaguttiṃ  saṃvidahati  khattiyesu  anuyantesu
balakāyasmiṃ     brāhmaṇagahapatikesu    negamajānapadesu    samaṇabrāhmaṇesu
migapakkhīsu  sa  kho  so  bhikkhu  rājā  cakkavattī dhammiko dhammarājā .pe.
Dhammādhipateyyo    dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahitvā   antojanasmiṃ
dhammikaṃ   rakkhāvaraṇaguttiṃ   saṃvidahitvā   khattiyesu   anuyantesu  balakāyasmiṃ
brāhmaṇagahapatikesu     negamajānapadesu     samaṇabrāhmaṇesu    migapakkhīsu
dhammeneva  cakkaṃ  pavatteti  taṃ  hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena
@Footnote: 1 Po. yoni kho so. Ma. yopi so .  2 Ma. vattetīti .  3 Ma. garuṃ karonto.

--------------------------------------------------------------------------------------------- page169.

Paccatthikena pāṇinā evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacīkammaṃ sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbaṃ evarūpaṃ manokammaṃ sevitabbaṃ evarūpaṃ manokammaṃ na sevitabbaṃ evarūpo ājīvo sevitabbo evarūpo ājīvo na sevitabbo evarūpo gāmanigamo sevitabbo evarūpo gāmanigamo na sevitabboti. {133.2} Puna caparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā .pe. dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati [1]- Bhikkhunīsu ... Upāsakesu ... Upāsikāsu evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitabbaṃ .pe. evarūpo gāmanigamo sevitabbo evarūpo gāmanigamo na sevitabboti sa kho so bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā .pe. dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhūsu dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu ... upāsakesu ... upāsikāsu dhammeneva anuttaraṃ dhammacakkaṃ pavatteti taṃ hoti cakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.


             The Pali Tipitaka in Roman Character Volume 22 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3526&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3526&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=133&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=133              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1147              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]