ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [133]  Yopi  kho  1- bhikkhave rājā cakkavattī dhammiko dhammarājā
sopi  na  arājakaṃ  cakkaṃ  pavattetīti  2-  evaṃ  vutte  aññataro  bhikkhu
bhagavantaṃ   etadavoca   ko   pana  bhante  rañño  cakkavattissa  dhammikassa
dhammarañño    rājāti   dhammo   bhikkhūti   bhagavā   avoca   idha   bhikkhu
rājā   cakkavattī   dhammiko   dhammarājā   dhammaññeva   nissāya   dhammaṃ
sakkaronto  dhammaṃ  garukaronto 3- dhammaṃ apacāyamāno dhammaddhajo dhammaketu
dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.
     {133.1}  Puna caparaṃ bhikkhu rājā cakkavattī dhammiko dhammarājā .pe.
Dhammādhipateyyo   dhammikaṃ   rakkhāvaraṇaguttiṃ  saṃvidahati  khattiyesu  anuyantesu
balakāyasmiṃ     brāhmaṇagahapatikesu    negamajānapadesu    samaṇabrāhmaṇesu
migapakkhīsu  sa  kho  so  bhikkhu  rājā  cakkavattī dhammiko dhammarājā .pe.
Dhammādhipateyyo    dhammikaṃ    rakkhāvaraṇaguttiṃ    saṃvidahitvā   antojanasmiṃ
dhammikaṃ   rakkhāvaraṇaguttiṃ   saṃvidahitvā   khattiyesu   anuyantesu  balakāyasmiṃ
brāhmaṇagahapatikesu     negamajānapadesu     samaṇabrāhmaṇesu    migapakkhīsu
dhammeneva  cakkaṃ  pavatteti  taṃ  hoti cakkaṃ appaṭivattiyaṃ kenaci manussabhūtena
@Footnote: 1 Po. yoni kho so. Ma. yopi so .  2 Ma. vattetīti .  3 Ma. garuṃ karonto.
Paccatthikena  pāṇinā  evameva  kho  bhikkhu  tathāgato arahaṃ sammāsambuddho
dhammiko   dhammarājā   dhammaññeva   nissāya   dhammaṃ   sakkaronto  dhammaṃ
garukaronto   dhammaṃ  apacāyamāno  dhammaddhajo  dhammaketu  dhammādhipateyyo
dhammikaṃ     rakkhāvaraṇaguttiṃ    saṃvidahati    bhikkhūsu    evarūpaṃ    kāyakammaṃ
sevitabbaṃ   evarūpaṃ  kāyakammaṃ  na  sevitabbaṃ  evarūpaṃ  vacīkammaṃ  sevitabbaṃ
evarūpaṃ   vacīkammaṃ   na  sevitabbaṃ  evarūpaṃ  manokammaṃ  sevitabbaṃ  evarūpaṃ
manokammaṃ  na  sevitabbaṃ  evarūpo  ājīvo  sevitabbo  evarūpo ājīvo
na  sevitabbo  evarūpo  gāmanigamo  sevitabbo  evarūpo  gāmanigamo na
sevitabboti.
     {133.2}  Puna  caparaṃ  bhikkhu  tathāgato arahaṃ sammāsambuddho dhammiko
dhammarājā   .pe.   dhammādhipateyyo   dhammikaṃ   rakkhāvaraṇaguttiṃ  saṃvidahati
[1]-  Bhikkhunīsu ... Upāsakesu ... Upāsikāsu evarūpaṃ kāyakammaṃ sevitabbaṃ
evarūpaṃ  kāyakammaṃ  na  sevitabbaṃ  .pe.  evarūpo  gāmanigamo sevitabbo
evarūpo   gāmanigamo   na   sevitabboti  sa  kho  so  bhikkhu  tathāgato
arahaṃ  sammāsambuddho  dhammiko  dhammarājā  .pe.  dhammādhipateyyo dhammikaṃ
rakkhāvaraṇaguttiṃ   saṃvidahitvā   bhikkhūsu   dhammikaṃ  rakkhāvaraṇaguttiṃ  saṃvidahitvā
bhikkhunīsu  ...  upāsakesu  ...  upāsikāsu  dhammeneva anuttaraṃ dhammacakkaṃ
pavatteti   taṃ   hoti   cakkaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.



             The Pali Tipitaka in Roman Character Volume 22 page 168-169. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3526              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3526              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=133&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=133              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1147              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1147              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]