ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [23]  Pancime  bhikkhave  jatarupassa upakkilesa yehi upakkilesehi
upakkilittham   jatarupam  na  ceva  mudu  hoti  na  kammaniyam  na  ca  pabhassaram
pabhangu  ca  na  ca  sammaupeti  kammaya  katame  panca  ayo  loham  tipu
sisam   sajjham   ime   kho  bhikkhave  panca  jatarupassa  upakkilesa  yehi
upakkilesehi  upakkilittham  jatarupam  na  ceva  mudu  hoti  na  ca  kammaniyam
na  ca  pabhassaram  pabhangu  ca  na  ca  sammaupeti  kammaya  yato  ca  kho
bhikkhave   jatarupam   imehi   pancahi   upakkilesehi   vimuttam  1-  hoti
tam  hoti  jatarupam  mudu  ca  kammaniyam ca pabhassaram ca na ca pabhangu sammaupeti
kammaya   yassa   kassaci   2-  pilandhanavikatiya  akankhati  yadi  muddikaya
yadi   kundalaya   yadi   giveyyakena   3-   yadi  suvannamalaya  tancassa
attham anubhoti
     {23.1}  evameva  kho  bhikkhave pancime cittassa upakkilesa yehi
upakkilesehi  upakkilittham  cittam  na  ceva  mudu  hoti  na ca kammaniyam na ca
pabhassaram  pabhangu  ca  na  ca  sammasamadhiyati  asavanam  khayaya katame panca
kamacchando   byapado   thinamiddham  uddhaccakukkuccam  vicikiccha  ime  kho
bhikkhave   panca   cittassa   upakkilesa  yehi  upakkilesehi  upakkilittham
cittam  na  ceva  mudu  hoti  na  ca  kammaniyam  na ca pabhassaram pabhangu ca na ca
@Footnote: 1 Si. vippamuttam .  2 Ma. sabbattha varesu yassa yassa ca. Po. yassa yassa ca.
@3 Ma. giveyyakaya.
Sammasamadhiyati   asavanam   khayaya   yato   ca   kho   bhikkhave   cittam
imehi   pancahi   upakkilesehi   vimuttam   hoti   tam   hoti  cittam  mudu
ca  kammaniyam  ca  pabhassaram  ca  na  ca pabhangu sammasamadhiyati asavanam khayaya
yassa   yassa   ca   abhinnasacchikaraniyassa   dhammassa   cittam  abhininnameti
abhinnasacchikiriyaya   tatra   tatreva   sakkhibhabbatam   papunati   sati  sati
ayatane
     {23.2}  so  sace  akankhati  anekavihitam  iddhividham  paccanubhaveyyam
ekopi   hutva  bahudha  assam  bahudhapi  hutva  eko  assam  avibhavam
tirobhavam   tirokuddam   tiropakaram   tiropabbatam   asajjamano  gaccheyyam
seyyathapi   akase   pathaviyapi   ummujjanimujjam   kareyyam   seyyathapi
udake   udakepi  abhijjamane  gaccheyyam  seyyathapi  pathaviya  akasepi
pallankena   kameyyam   seyyathapi   pakkhi   sakuno   imepi  candimasuriye
evammahiddhike    evammahanubhave    panina   paramaseyyam   parimajjeyyam
yava  brahmalokapi  kayena  vasam  vatteyyanti  tatra  tatreva sakkhibhabbatam
papunati sati sati ayatane
     {23.3}   so   sace  akankhati  dibbaya  sotadhatuya  visuddhaya
atikkantamanusikaya  ubho  sadde  suneyyam  dibbe  ca manuse ca ye dure
santike  cati  tatra  tatreva  sakkhibhabbatam  papunati  sati  sati  ayatane
so  sace akankhati parasattanam parapuggalanam cetasa ceto paricca pajaneyyam
saragam  va  cittam  saragam  cittanti  pajaneyyam  vitaragam va cittam vitaragam
cittanti  pajaneyyam  sadosam  va  cittam  sadosam cittanti pajaneyyam vitadosam
Va  cittam  vitadosam  cittanti  pajaneyyam  samoham  va cittam samoham cittanti
pajaneyyam  vitamoham  va  cittam  vitamoham  cittanti  pajaneyyam sankhittam va
cittam sankhittam cittanti pajaneyyam vikkhittam va cittam vikkhittam cittanti
pajaneyyam  mahaggatam  va  cittam  mahaggatam  cittanti pajaneyyam amahaggatam va
cittam  amahaggatam  cittanti  pajaneyyam  sauttaram  va  cittam sauttaram cittanti
pajaneyyam  anuttaram  va  cittam  anuttaram  cittanti  pajaneyyam samahitam va
cittam  samahitam  cittanti  pajaneyyam  asamahitam  va cittam asamahitam cittanti
pajaneyyam  vimuttam  va cittam vimuttam cittanti pajaneyyam avimuttam va cittam
avimuttam  cittanti  pajaneyyanti  tatra  tatreva  sakkhibhabbatam  papunati sati
sati ayatane
     {23.4}  so  sace  akankhati  anekavihitam pubbenivasam anussareyyam
seyyathidam  ekampi  jatim  dvepi  jatiyo tissopi jatiyo catassopi jatiyo
pancapi    jatiyo   dasapi   jatiyo   visampi   jatiyo   timsampi   jatiyo
cattalisampi    jatiyo    pannasampi    jatiyo   jatisatampi   jatisahassampi
jatisatasahassampi     anekepi    samvattakappe    anekepi    vivattakappe
anekepi  samvattavivattakappe  amutrasim  evamnamo  evamgotto evamvanno
evamaharo    evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato
cuto   amutra   udapadim  tatrapasim  evamnamo  evamgotto  evamvanno
evamaharo      evamsukhadukkhapatisamvedi      evamayupariyanto      so
Tato  cuto  idhupapannoti  iti  sakaram  sauddesam  anekavihitam pubbenivasam
anussareyyanti  tatra  tatreva  sakkhibhabbatam  papunati  sati  sati  ayatane
so   sace   akankhati   dibbena  cakkhuna  visuddhena  atikkantamanusakena
satte  passeyyam  cavamane  upapajjamane  hine  panite suvanne dubbanne
sugate  duggate  yathakammupage  satte  pajaneyyam ime vata bhonto satta
kayaduccaritena   samannagata   vaciduccaritena  samannagata  manoduccaritena
samannagata   ariyanam  upavadaka  micchaditthika  micchaditthikammasamadana
te  kayassa  bheda  parammarana  apayam  duggatim  vinipatam  nirayam upapanna
ime  va  pana  bhonto  satta  kayasucaritena  samannagata  vacisucaritena
samannagata     manosucaritena    samannagata    ariyanam    anupavadaka
sammaditthika     sammaditthikammasamadana     te    kayassa    bheda
parammarana   sugatim   saggam   lokam   upapannati   iti   dibbena  cakkhuna
visuddhena   atikkantamanusakena  satte  passeyyam  cavamane  upapajjamane
hine   panite  suvanne  dubbanne  sugate  duggate  yathakammupage  satte
pajaneyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayatane
     {23.5}  so  sace  akankhati  asavanam khaya anasavam cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
vihareyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayataneti.



             The Pali Tipitaka in Roman Character Volume 22 page 17-20. https://84000.org/tipitaka/read/roman_read.php?B=22&A=334&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=334&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=135              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=135              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]