ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [103]  Pañcahi  bhikkhave  aṅgehi  samannāgato  mahācoro  sandhiṃpi
chindati  nillopaṃpi  harati  ekāgārikaṃpi  karoti  paripanthepi  tiṭṭhati katamehi
pañcahi  idha  bhikkhave  mahācoro  visamanissito  ca  hoti  gahananissito  ca
balavanissito ca bhogacāgī ca ekacārī ca.
     {103.1}   Kathañca   bhikkhave  mahācoro  visamanissito  hoti  idha
bhikkhave   mahācoro   nadīviduggaṃ   vā   nissito  hoti  pabbatavisamaṃ  vā
evaṃ kho bhikkhave mahācoro visamanissito hoti.
     {103.2}   Kathañca   bhikkhave  mahācoro  gahananissito  hoti  idha
bhikkhave    mahācoro    tiṇagahanaṃ    vā    nissito   hoti   rukkhagahanaṃ
vā   rodhaṃ  1-  vā  mahāvanasaṇḍaṃ  vā  evaṃ  kho  bhikkhave  mahācoro
gahananissito hoti.
     {103.3}    Kathañca   bhikkhave   mahācoro   balavanissito   hoti
idha   bhikkhave   mahācoro  rājānaṃ  vā  rājamahāmattānaṃ  vā  nissito
hoti   tassa   evaṃ  hoti  sace  maṃ  koci  kiñci  vakkhati  ime  [2]-
rājāno   vā  rājamahāmattā  vā  pariyodhāya  atthaṃ  bhaṇissantīti  sace
naṃ   koci  kiñci  āha  tyassa  3-  rājāno  vā  rājamahāmattā  vā
pariyodhāya   atthaṃ   bhaṇanti  evaṃ  kho  bhikkhave  mahācoro  balavanissito
hoti.
     {103.4}  Kathañca  bhikkhave  mahācoro  bhogacāgī hoti idha bhikkhave
mahācoro  aḍḍho  hoti  mahaddhano  mahābhogo  tassa  evaṃ  hoti  sace
maṃ    koci   kiñci   vakkhati   ito   bhogena   paṭisantharissāmīti   sace
@Footnote: 1 Sī. godhaṃ vā .  2 Ma. me .  3 Po. Ma. Yu. tyāssa. īdisaṭṭhāne īdisameva.

--------------------------------------------------------------------------------------------- page146.

Naṃ koci kiñci āha tato 1- bhogena paṭisantharati evaṃ kho bhikkhave mahācoro bhogacāgī hoti. {103.5} Kathañca bhikkhave mahācoro ekacārī hoti idha bhikkhave mahācoro ekako niggahaṇāni 2- kattā hoti taṃ kissa hetu mā me guyhamantā bahiddhā sambhedaṃ agamaṃsūti evaṃ kho bhikkhave mahācoro ekacārī hoti . imehi kho bhikkhave pañcahaṅgehi samannāgato mahācoro sandhiṃpi chindati nillopaṃpi harati ekāgārikaṃpi karoti paripanthepi tiṭṭhati. {103.6} Evameva kho bhikkhave pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ 3- bahuñca apuññaṃ pasavati katamehi pañcahi idha bhikkhave pāpabhikkhu visamanissito ca hoti gahananissito ca balavanissito ca bhogacāgī ca ekacārī ca. {103.7} Kathañca bhikkhave pāpabhikkhu visamanissito hoti idha bhikkhave pāpabhikkhu visamena kāyakammena samannāgato hoti visamena vacīkammena samannāgato hoti visamena manokammena samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti. {103.8} Kathañca bhikkhave pāpabhikkhu gahananissito hoti idha bhikkhave pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti. {103.9} Kathañca bhikkhave pāpabhikkhu balavanissito hoti idha bhikkhave pāpabhikkhu rājānaṃ vā rājamahāmattānaṃ vā nissito hoti tassa evaṃ hoti sace maṃ koci kiñci vakkhati ime [4]- rājāno @Footnote: 1 Po. ito . 2 Ma. ekakova gahaṇāni . 3 Po. sānuvajjo ca viññūnaṃ. @ito paraṃ adisameva . 4 Ma. me.

--------------------------------------------------------------------------------------------- page147.

Vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇissantīti sace naṃ koci kiñci āha tyassa rājāno vā rājamahāmattā vā pariyodhāya atthaṃ bhaṇanti evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti. {103.10} Kathañca bhikkhave pāpabhikkhu bhogacāgī hoti idha bhikkhave pāpabhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tassa evaṃ hoti sace koci kiñci vakkhati ito lābhena paṭisanthirassāmīti sace naṃ koci kiñci āha tato lābhena paṭisantharati evaṃ kho bhikkhave pāpabhikkhu bhogacāgī hoti. {103.11} Kathañca bhikkhave pāpabhikkhu ekacārī hoti idha bhikkhave pāpabhikkhu ekako 1- paccantimesu janapadesu nivāsaṃ kappeti so tattha kulāni upasaṅkamanto lābhaṃ labhati evaṃ kho bhikkhave pāpabhikkhu ekacārī hoti. {103.12} Imehi kho bhikkhave pañcahi dhammehi samannāgato pāpabhikkhu khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 145-147. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3040&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3040&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=103&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=103              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=103              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1041              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1041              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]