ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [90]   Pañcime   bhikkhave   dhammā  sekhassa  bhikkhuno  parihānāya
saṃvattanti   katame   pañca   idha  bhikkhave  sekho  bhikkhu  bahukicco  hoti

--------------------------------------------------------------------------------------------- page132.

Bahukaraṇīyo abyatto 1- kiṃkaraṇīyesu riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno parihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu appamattakena kammena divasaṃ atināmeti riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu saṃsaṭṭho viharati sagahaṭṭhapabbajitehi 2- ananulomikena gihisaṃsaggena riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati. {90.1} Puna caparaṃ bhikkhave sekho bhikkhu atikālena 3- gāmaṃ pavisati atidivā paṭikkamati riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno parihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya na nikāmalābhī hoti kicchalābhī kasiralābhī [4]- riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno parihānāya saṃvattati . ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti. {90.2} Pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti katame pañca idha bhikkhave sekho @Footnote: 1 Ma. viyatto. Yu. byatto . 2 Ma. gahaṭṭhapabbajitehi . 3 Ma. akālena. @4 Ma. na akicchalābhī na akasiralābhī.

--------------------------------------------------------------------------------------------- page133.

Bhikkhu na bahukicco hoti na bahukaraṇīyo byatto kiṃkaraṇīyesu na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu na appamattakena kammena divasaṃ atināmeti na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu asaṃsaṭṭho viharati sagahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati. {90.3} Puna caparaṃ bhikkhave sekho bhikkhu na atikālena gāmaṃ pavisati nātidivā paṭikkamati na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno aparihānāya saṃvattati . puna caparaṃ bhikkhave sekho bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ {90.4} ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati . ime kho bhikkhave pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti. Theravaggo catuttho.

--------------------------------------------------------------------------------------------- page134.

Tassuddānaṃ rajanīyaṃ 1- vītarāgo kuhakosaddhaakkhamo 2- paṭisambhidā ca sīlena thero sekhāpare duveti. -----------


             The Pali Tipitaka in Roman Character Volume 22 page 131-134. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2770&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2770&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=90&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=972              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]